Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक.
॥४४॥
SERCHASRACAX
अथ सप्तमः पल्लवः अथ दध्यौ धियां धाम, धन्यःप्रागिव बान्धवाः । मा कार्युः पुनरप्येते, चित्तमप्रीतिचुम्बितम् ॥ १॥ अतः सत्वरमन्यत्र, यामि कामितनीवृतम्।भालयित्वाऽथ तान् राज्ञे, पुनर्मा दण्डनाऽस्त्विति ॥२॥ युग्मम् | ततः सोऽश्वान् गजान् ग्रामान् , सोदरेभ्यो ददौ मुदा । गृहसारं तथा सर्वं, जनकाय समार्पयत् ॥३॥ ममेव मत्कुटुम्बस्य, चिन्ता कार्येति भूपतिम् । निगद्यापृच्छय चाचालीद्धन्यो राजगृहं प्रति ॥४॥ पत्नीद्वययुतः सारपरीवारवृतस्ततः । दिनैः कतिपयैराप, मार्गे लक्ष्मीपुरं पुरम् ॥ ५॥ जितारिर्नृपतिस्तत्र, सर्वक्षत्रशिरोमणिः । क्षमात्यागोद्यते यत्र, शत्रवोऽपि तथाऽभवन् ॥ ६॥ तस्य गीतकलानाम्नी, सुता गीतकलानिधिः । साऽन्यदा क्रीडयोद्याने, सखीभिः सङ्गता गता ॥७॥ लीलान्दोलजलक्रीडापुष्पावचयकारिणी । साऽगायन्मधुरं गीतं, ग्रामरागमनोहरम् ॥ ८॥ गीतलीनास्ततस्तस्थुः, परितस्तां मृगाङ्गनाः । नारीमद्भुतलावण्यामिव कामुकदृष्टयः ॥९॥ । तदैकस्याः कुरङ्गाक्षी, कुरङ्ग्याः कण्ठकन्दले । कौतुकान् मुमुचे हारं, सा च सारङ्गिकाऽनशत् ॥१०॥
॥४४॥
For Private & Personel Use Only
Mainelibrary.oro

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140