Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 93
________________ यं यं धन्याभिधं यूयं, द्रक्ष्यथ क्षितिमण्डले। खदेवरतया तं तं, वदन्त्यो हास्यमाप्स्यथ ॥ २०७॥ ता चिरे चिरेण त्वमभिज्ञातस्तथापि ते । क्रमौ प्रक्षाल्य मन्याद्याः, प्रत्याय्याः पद्मदर्शनात् ॥ २०८ धन्योऽवक् परमानिन्यो, न स्पृश्याः सरमा इव । नेच्छाम्यालापमप्याभिदूरे दिक्षालनं मम ॥ २०९॥ सचिवाःशुचिवाचां तेऽभ्यधुरित्थंधुरि स्थिताः।माऽऽयासय मुधा साधो !, बन्धुजाया निजा इमाः ॥२१॥ इत्युक्तः सचिवैर्धन्यो, नर्मकर्म विमुच्य तत् । स्वबन्धुजायाः प्राहैषीन्मनीषी निजसद्मनि ॥ २११॥ अदैन्यः सैन्यसंरम्भं, त्यक्त्वा धन्योऽनमन्नृपम् । सोऽप्य सनदानाद्यैः, सत्कृत्येति तमभ्यधात् ॥२२॥ अवेदितात्मना भ्रातृदयिताः खेदितास्त्वया । किं मुधा? यहुधा न खान् , वञ्चयन्ते कदाचन ॥२१३॥18 व्याजहार च निर्व्याजमनसा धनसारसूः । हेतुं क्षोणिपते ! भ्रातुर्जायाऽत्यायासने शृणु ॥ २१४ ॥ सुश्लिष्टानामपि भ्रातृमनसां तालकायसाम् । विश्लेषं कुरुते नारी, कुञ्चिकेव क्षणादपि ॥ २१५ ॥ तावद्वन्धुमनोभूमौ, रम्या स्नेहवनावली । यावन्न ज्वलति स्त्रीणां, विश्लेषवचनानलः ॥ २१६ ॥ 5555555%ॐॐॐ १ शुन्यः । For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140