Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 90
________________ प०प० दानक० ॥४१॥ किंवा जीवन्त एवामी, वामीभूतधियामुना । कारागारान्तरे क्षिप्तास्तत्संभालय भूप! तान् ॥१७५ ॥ धन्यरुद्धं कुटुम्ब नः, कृपासञ्चय ! मोचय । गजात्तं त्याजयेत् सिंहादन्यो वन्योऽत्र कः शशम् ? ॥१७६ निर्धनानामनाथानां, पीडितानां नियोगिभिः । वैरिभिश्चाभिभूतानां, सर्वेषां शरणं नृपः ॥ १७७॥ | श्रुत्वा प्राप्र रुषं भूपादयोऽथ प्रेष्य प्ररुषम् । धन्यायाज्ञापयन्नेवमन्यायस्तव नोचितः॥ १७८॥ मुञ्च वैदेशिकान् सर्वान्, गर्वान्मार्ग किमुज्झसि? ।सन्तः कण्ठगतप्राणा, अप्यकृत्यं न कुर्वते ॥ १७९ है धन्योऽपि पूरुषं प्राह, नाहमाहन्मि सत्पथम् । प्रत्यूषाभ्युदितः पूषा, लोकालोकं भनक्ति किम् ? ॥१८० जातु संपातुकः स्यां चेदुत्पथे तद्रुणद्धि कः? । चलिते चक्रिणश्चक्रे, कश्चक्रे रोधनं पुरा? ॥१८१ ॥ भूपोऽत्र तप्तिकर्ता चेदमुमप्यस्मि शास्मि तत् । लक्षानीकस्य जेताहं, शतानीकस्य का कथा ? ॥१८२॥ ॥ विशेषकम् ॥ पुरुषः सरुषस्तस्य, वाचः काश्चन गर्विताः । श्रुत्वा गत्वा च नत्वा च, भूपाय प्राह सत्वरम् ॥ १८३ ॥ तद्गर्ववचनाकुद्धो, राजा युद्धोद्यतं तदा। निजानीकं शतानीकः, प्राहिणोद्धन्यमन्दिरे ॥ १८४ ॥ ॥४१॥ Jain Education International For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140