Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ गुणाढ्येऽपि जने मौनं, चेत्तदा निष्फला गिरः । कुर्वेऽस्य गुणिनः सूनोनिषिद्धामप्यतः स्तुतिम् ॥८॥ प्राक् तथा नाभवल्लक्ष्मीर्जाते धन्ये यथास्ति नः। तदेष एव श्रीहेतुरन्वयव्यतिरेकतः ॥ ८१॥ चन्द्रादेवाम्भोधिवेला, मधोरेव वनश्रियः । सूर्यादेवाम्बुजोल्लासो, बीजादेवाङ्कुरोद्गमः ॥ ८२ ॥ सुभिक्षं जलदादेव, धर्मादेव जयो नृणाम्। निर्णीतमेतज्जानीत, धन्यादेव श्रियो हि नः ॥८॥ युग्मम्॥ तद् भाग्यं तच्च सोभाग्यं, सा च बुध्धेर्विशुद्धता । कुत्राप्यन्यत्र तं पुत्रं, व्यतिवृत्य न वर्तते ॥ ८४॥ न चेद्वः प्रत्ययो वत्सा !, मदर्पितधनैस्तदा । स्वयं प्रणीतवाणिज्याः, स्वस्य भाग्यानि पश्यत ॥ ८५॥ उद्यमे वः समेऽप्याया, भाविनो भाग्यमात्रया । तुल्येऽपि वायौ यद्वीच्यः, सरस्सु जलमानतः॥ ८६ ॥ डाइति ते श्रेष्ठिनादिष्टा, दिष्टया स्राक् प्रतिपेदिरे । इष्टं वैद्योपदिष्टं चारोग्यार्थिन इवौषधम् ॥ ८७ ॥ त्रिंशतं त्रिंशतं वर्णमाषानेषामथाऽर्पयत् । चतुर्णामपि पुत्राणां, व्यवसायकृते पिता ॥ ८८ ॥ भवद्भिर्भोजनं देयं, पर्यायेण दिनेष्वपि । धनैर्निजार्जितैरेव, कुटुम्बस्येत्यवक् स तान् ॥ ८९ ॥ अथ मूलधनं लावा, प्रथमः प्रथमेऽहनि । गत्वा चतुष्पथं सूनुर्व्यवसायमसूत्रयत् ॥ ९० ॥ Jain Education D ata For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140