Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सख्याख्याहि निजाख्यादि, मत्प्रीत्यै विमलाशये! स्वान्तस्थं गोपयेयुः किं, वस्तुस्फटिकभित्तयः? १०१ लज्जयाऽधोमुखी साऽपि, बभाषे सुमुखी सखि!। किं मां पृच्छसि ? दुःखाती, पृच्छ दुर्दैवमेव मे॥१०५/ शालिभद्रस्य तस्याहं, भगिनी भाग्यशालिनः । भोगी न गीयते कोऽपि, यतोऽन्यस्त्रिजगत्यपि ॥१०६ ॥ गोभद्रस्य सुता तस्य, भद्राकुक्षिसमुद्भवा । यत्समः कोऽपि नास्त्येव, पिता पुत्रैकवत्सलः ॥ १०७ ॥ त्वद्भर्तृसमनाम्ना च, धाम्ना सद्भाग्यसंपदाम् । व्यवहारिसुतेनोढा, लक्ष्मीरिव मुरारिणा ॥ १०८ ॥ कलिना मलिनाचारान्, विलोक्य निजबान्धवान् । समां समां रमांचापि, परित्यज्य ययौ क्वचित्॥१०९॥ गते तस्मिन् गता लक्ष्मीरनन्यगतिका सती । नीराभावे तडागान्तस्तिष्ठेदम्बुजिनी किमु ? ॥ ११० ॥ खनिर्वाहकृतेऽत्रैत्य, खन्यते तत्सरः सखि ! । विराद्धाः किं न जल्पन्ति ?, किं न कुर्वन्ति निर्धनाः ?॥१११ अथाजगाम धन्योऽपि, गोपितखाकृतिर्मनाक् । गोभद्रतनयामेवं, सव्याज व्याजहार च ॥ ११२॥ प्राणाधीशं विना प्राणान्, कथं धरसि? भामिनि! । पयः शोषे हि कृष्णोर्वी, विदीर्येत सहस्रधा ११३ साह मे जीवितं रक्षत्याशाबन्धो निपाततः । अपि शुष्कं पुष्पवृन्द, वृन्तपाश इव स्थिरः ॥ ११४ ॥
Jan Education Intel
For Private
Personal Use Only

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140