Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 82
________________ दानक० ॥ ३७ ॥ धनसारं जगुर्भृत्या, अहो वः संनिधेर्वयम् । अभूम सुखिनः सर्वे, सत्सङ्गः श्रेयसे यतः ॥ ९३ ॥ अथ क्रमाद्ययुर्धन्य - सौधे श्रेष्ठिवधूटिकाः । तकस्य जीवनस्यार्थे, कादम्बिन्य इवाम्बुधौ ॥ ९४ ॥ धन्याज्ञया ददौ ताभ्यस्तकं सौभाग्यमञ्जरी । सौभाग्यमञ्जरी सैव, स्त्रीणां यद्भर्तृवश्यता ॥ ९५ ॥ सोऽशिषञ्च प्रियामेवं, तिसृभ्यस्तक्रमेव भोः । ज्यायसीभ्यस्त्वया देयं, स्वच्छं सज्जनचित्तवत् ॥ ९६ ॥ दधिदुग्धादिकं दद्याः, कनीयस्यै पुनः प्रिये ! । प्रियालापादिभिर्वर्यां कुर्याश्च प्रीतिमेतया ॥ ९७ ॥ विधाय दयितादेशं, शिरः शिखरशेखरम् । अवक्रेण हृदा चक्रे, सर्वदैव तथैव सा ॥ ९८ ॥ प्रददे च प्रमोदेन, कनीयस्यै पुनः स्त्रिये । द्राक्षाकरम्भपक्वान्न-दधिदुग्धसितादिकम् ॥ ९९ ॥ तद्वीक्ष्याश्लाघत श्रेष्ठी, सुभद्रां ननु पश्यत । सूनोर्भाग्यवतः पत्य- प्येषा भाग्यवती सती ॥ १०० ॥ समत्सराः पराः प्राहु-व्र्व्याख्यातो देवरः पुरा । तत्याज चपलो देश -मप्यहो ! भाग्यशालिता ॥ १०१ ॥ दिवा मृदं वहत्येषा, रजन्यां खपिति क्षितौ । सुदुःखिनी खरीवाहो !, भृशं भाग्यवतीतरा ॥१०२ युग्मम्॥ अन्यदा वन्यदावाग्नि-ध्यामिताम्रलतानिभाम् । निःश्रीकां तां शतानीका -ङ्गजा प्राह गृहागताम् ॥१०३॥ Jain Education International For Private & Personal Use Only प० प० ॥ ३७ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140