Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अस्तु दूरे गुणश्लाघा, नो भाषणमपि व्यधात् । रुद्रार्यो बन्धुदत्तस्य, धिग् मौढ्यं महतामपि ॥ ९२ ॥ आसन्नसेवकेप्यन्तर्मलिनाः स्युर्निरादराः । लोचनं नहि पक्ष्मान्तान्, पार्श्वस्थानपि पश्यति ॥ ९३॥ दत्तोऽथासत्कृतस्तेन त्यक्ताभ्यासोऽभवज्जडः । बालाराम इवासिक्तः, पत्रपुष्पफलोज्झितः ॥ ९४ ॥ इतश्च - निष्कृपः कृपणः क्रूरः, सरीसृप इवाऽनृजुः । नृपः कृप इति ख्यातः, साकेते पत्तनेऽभवत् ॥९५॥ कुर्वन् हिंसामृषावादस्तेन्याब्रह्मादिपातकम् । न कुसिद्धान्तविभ्रान्तखान्तः श्रान्तः कदाप्यसौ ॥ ९६ ॥ अजमेधमश्वमेधं, नृमेधं च पुरोधसा । गोमेधमपि दुर्मेधा, नैकशः स व्यधापयत् ॥ ९७ ॥ अनुद्विग्नं द्विजेभ्योऽदात्, सगर्वः सर्वपर्वसु । विधाय सुरभीरेष, तिलसर्पिर्गुडादिभिः ॥ ९८ ॥ जैनानामनगराणां, दुष्टो बाधामसौ व्यधात् । साकेतं मुनिभिस्त्यक्तं, तत्ससर्पनिकेतवत् ॥ ९९ ॥ सोमिलर्षिर्निमित्तज्ञो, रुद्राचार्यं जगाविति । निमित्तकलया स्वामिन् ! बोधयेऽहं कृपं नृपम् ॥ १०० ॥ अनुज्ञातोऽथ गुरुणा, सोमिलः करुणार्णवः । साकेतं प्राप्य मुख्यस्य, स्थितः सद्मनि मन्त्रिणः ॥ १०१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140