Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 60
________________ दानक० ॥२६॥ SASRHARSAGAESS कथं भुवो यस्य बुधोऽपि वक्तुं, शक्नोत्वऽशेष गरिमातिशेषम् । श्रीवर्धमानस्त्रिजगरप्रभुमिपूपुजत्खस्य पदारविन्दैः ॥७॥ यत्र ग्रहानुच्चगृहा निनादैर्ध्वजाग्रजाग्रन्मणिकिङ्किणीनाम् । पृच्छन्ति मन्ये नगरं किमीग्, दृष्टं भुवि क्वापि रमाभिरामम् ? ॥८॥ सप्तभिः कुलकम् ॥ रक्षन्नष्टादशश्रेणीर्गुणश्रेणीरिवाभवत् । न्यायसौधापनि श्रेणिः, श्रेणिकस्तत्र भूपतिः ॥ ९॥ यस्य कीर्तिप्रतापाभ्यां, रेजिरे दिग्मृगीदृशः । सितारुणाभ्यां श्रीखण्डकुडमाभ्यामिवार्चिताः ॥ १० ॥ छिन्ना यस्य कृपाणेन, रेजिरे समराजिरे। दन्तावलघटादन्ता, यशोवृक्षाङ्कुरोपमाः ॥ ११ ॥ यस्याभयकुमाराख्ये, पुत्रे मत्रिपदश्रिया । चामीकर इव भेजे, भृशं सौरभसम्पदा ॥ १२ ॥ सम्यक्त्वं क्षायिकमपि, यस्य क्षितिपतेरहो । सौख्यमक्षायिकं दातुं, प्रभविष्यति मोक्षजम् ॥ १३ ॥ वीरं खर्णयवानां चाष्टोत्तरेण शतेन यः। प्रत्यहं भक्तितोऽभ्यर्चन्नर्हन् भावी भवान्तरे॥१४॥षभिः कुलकम् ॥ । १ राजगृहस्य । २ यां भुवम् । ॥२६॥ Jain Education For Private Personel Use Only hainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140