Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक
॥२७॥
अभ्यङ्गोवर्तनस्नानभोजनाङ्गविलेपनैः । श्रेष्ठी सुखासनाद्यैश्चोपचारैरुपचर्य तम् ॥ २४ ॥ जगौ सगौरवं सौम्य!, गुणैस्ते गौरवंशता । ज्ञातैव मे यदाचारः, कुलमाख्याति देहिनाम् ॥ २५ ॥ फलश्रीदायिने तुभ्यं, जीवनस्य वनस्य मे । कुसुमश्रीकनी दत्त्वाऽऽनृण्यमिच्छामि किञ्चन ॥ २६ ॥ पाणौ कुरु तदेतां मे, तनयां कुसुमश्रियम् । पथ्यां तथ्यामिमां श्रेष्ठिवाचं धन्योऽप्यमन्यत ॥ २७॥
चतुर्भिः कलापकम् ॥ ततो धन्यो धनैर्धाम, लात्वाऽन्यत्तत्र तस्थिवान् । स्थापितोऽप्यादरेण खागारे मानधनोऽमुना ॥२८॥ यतः-मित्रस्याऽप्यपरस्यात्र, समीपे स्थितिमावहन् । कलावानपि निःश्रीको, जायते लघुतास्पदम् ॥२९॥ चिन्तारत्नार्पितैव्यैर्ववृधे स यथा यथा । तथा तथाश्रितो लोकैः, फलिट्ठम इवाण्डजैः ॥ ३०॥ अथोद्वाहाहवस्तूनां, सामन्यामल्पकैर्दिनैः। संपन्नायां तिथौ शस्ते, प्राप्ते भूरिमहोत्सवैः ॥ ३१ ॥ शिवः शिवामिवाना, केशवः कमलामिव । श्रेष्ठी दत्तामुपायंस्त, स कन्यां कुसुमश्रियम् ॥३२॥ युग्मम्॥ इतो मालवभूपालं, रणोत्तालमबालधीः । आकर्ष्याभ्यर्णमायातं, श्रेणिकोऽभयमैक्षत ॥ ३३ ॥
in Educatan
mana
For Private & Personel Use Only
law.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140