Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक.
AKBARESSES
जगाद सादरं चैष, सुभद्रां सानुलोचनः । गोभद्रस्य गृहे यातु, भवत्यपि शुभाशये ! ॥५१॥ साह शीलसहायाहं, सहायास्यामि सम्प्रति । आपद्यपि सतीनां यद्भर्तुरेव गृहं गतिः॥ ५२ ॥ नारीणां पितुरावासे, नराणां श्वशुरालये । एकस्थाने यतीनां च, वासो न श्रेयसे भवेत् ॥ ५३॥ यदा सौख्यं यदा लक्ष्मीस्तदाप्युद्दिश्य कारणम् । गम्यं पितुर्ग्रहे स्त्रीभिर्दोष एवान्यथा पुनः ॥ ५४॥ अत्र वासे प्रवासे वा, सम्पद्यापदि वाऽप्यहम् । कायं छायेव नो मोक्ष्ये, सुशीला श्वशुरालयम् ॥ ५५॥ हृष्टः श्रेष्ठी तदाचष्ट, वधु ! साधु त्वयोदितम् । नरोत्तमस्य यत्सत्यं, तस्य धन्यस्य पल्यसि ॥ ५६ ॥ ततस्तया स्वपल्या च, सभार्येस्तनयैर्युतः । निर्ययौ स पुराजीव, इव कर्मभिरष्टभिः ॥ ५७ ॥ भ्रान्त्वा देशान् बहून् प्राप, स कौशाम्बी पुरी क्रमात्। यतयो याचका निःखाः, पवना इव न स्थिराः॥ तत्रासौ कश्चिदप्राक्षीद्धनिनोऽल्पधनास्तथा। निर्धनाश्च कथं भद्र! वर्तन्तेऽत्र पुरे जनाः ॥ ५ स प्राह धनवन्तोऽत्र, स्वनीव्या व्यवसायिनः । अपेक्षन्ते प्रकाशाय, दीपा दीपान्तरं नहि ॥ ६०॥ नाणकावर्तिनः काणापणिका घृतहट्टिकाः । स्वर्णकारा मणीकाराः, सौत्रिकाः पादसूत्रिकाः ॥ ६१ ॥
AHARSENSE
Jain Education in
For Private Personal use only
inelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140