Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 67
________________ अवक्रश्चक्रवत् शीघ्रं, भ्रमयन् स स्वयं भ्रमात् । निर्मदं सामजं चक्रे, गजशिक्षाविचक्षणः ॥ ७७॥ मर्मण्याहत्य पादेनोत्प्लुत्य चारूढवानमुम् । सोऽङ्कुशेन गजं निन्ये, तदालानमनाकुलः ॥७८॥ तत्कलारञ्जितस्तस्मै, सुतां सोमश्रियं नृपः । सहस्रं च ददौ ग्रामान्, महोत्सवमनोरमम् ॥ ७९ ॥ वनपल्लवनोद्भूता, ववृधे हस्तिबन्धनात् । कीर्तिर्धन्यस्य भूभृद्भू दीवाम्बुदवर्षणात् ॥ ८॥ इतश्चात्रैव देशेऽभूद्धनधान्यसमृद्धिमान् । शालिग्राम इति ग्राम, इन्द्रियग्रामशर्मदः ॥ ८१॥ तत्र धन्याभिधा कापि, कापिलीयप्रणीतिवत् । सत्कार्यकारिणी भद्रप्रकृतिः स्थविराऽभवत् ॥ ८२॥ नाम्ना सङ्गम इत्यासीद्रौद्रदारिद्यसङ्गमः। सुमुख्यास्तनयोऽमुष्याः, प्राञ्जलः प्रणयोज्ज्वलः ॥ ८३ ॥ स चारयन् सदा पौरगोरूपाण्येकदैक्षत । परमान्नं महे वापि, महेभ्यानां गृहे गृहे ॥ ८४ ॥ ययाचेऽथ गृहं गत्वा, नत्वा स स्थविरामिति । पायसं सघृतं मातर्देहि मे हितकारिणि ! ॥ ८५॥ एकस्यापि सुतस्यासी, पायसस्य मनोरथम् । नालं पूरयितुं निःखा, रोदिति स्म ततो भृशम् ॥ ८६ ॥ |श्रुत्वा तत्प्रातिवेश्मिक्यो, ददति स्म दयालवः । तण्डुलाद्यखिलं सापि, पायसं प्रगुणं व्यधात् ॥८७॥ Jain Education D onal For Private & Personel Use Only RRMw.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140