Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक०
॥ २९ ॥
Jain Education
1
पुरश्रीनूपुराणि नन्, गोपुराणि पदे पदे । चूरयन् स्वपदाघातैर्गेहान् देहान् सुखश्रियाम् ॥ ६६ ॥ घट्टयैश्चरणैरट्टान्मरट्टानिव सम्पदाम् । अक्षाणि गेहदेहस्य, गवाक्षान् शुण्डयोत्खनन् ॥ ६७ ॥ अयो भारसहस्रस्य, शृङ्खलान् कमलानिव । त्रोटयन्मोटयँश्चापि क्रीडारामान्मनोरमान् ॥ ६८ ॥ सुभिक्षक्षोणिभृत्कूटान्, धान्यमूटान् खलीलया । करेणोल्लालयन् व्योम्नि, बालकः कन्दुकानिव ॥६९॥ | रोषादाबालगोपालं, स जनं गमयन्मृतिम् । जनङ्गम इव क्रूरोऽभ्रमत्पुरि मतङ्गजः ॥७०॥ पञ्चभिः कुलकम्॥ भूभर्तृनिग्रहोपायास्तत्राथ व्यर्थतामगुः । राजयक्ष्मामये वैद्यप्रतिकारा इवाखिलाः ॥ ७१ ॥ अवन्तीस्थं प्रधानं स्वं, निधानं बुद्धिसम्पदाम् । स्मृत्वा नूनं तदा दूनोऽनूनधीरपि भूधनः ॥ ७२ ॥ ततः करिवरं कोऽपि, यो रङ्कोऽपि प्रकोपिनम् । योगी मन इवाध्यात्ममालानस्थानमानयेत् ॥ ७३ ॥ तस्मै सोमश्रियं वक्रजितसोमश्रियं सुताम् । ददे लक्ष्मीलतारामान्, ग्रामांश्चापि सहस्रशः ॥ ७४ ॥ एवमुद्घोषणां राज्ञा, कारितां सकले पुरे । श्रुत्वा न्यवारयद्धन्यो, गजमभ्याजगाम च ७५ त्रिभिर्विशेषकम् धन्यः परिकरं बङ्घा, क्षणं शीर्षे क्षणं पुरः । क्षणं पार्श्वे क्षणं पश्चात्स्थित्वा गजमखेदयत् ॥ ७६ ॥
For Private & Personal Use Only
प० प०
॥ २९ ॥
lainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140