Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक०
॥३०॥
****AX6406320K*AW***%*%
परिवेष्य च पुत्राय, सा तदृग्दोषशङ्कया । अन्यत्रागाद्यतोऽनिष्ठाशति स्याज्जननीमनः ॥ ८८ ॥ तावदेको मुनिस्तत्र, मासक्षपणपारणे । सङ्गमस्य गृहेऽगण्यैः, पुण्यैर्नुन्न इवागमत् ॥ ८९॥ गोपालेनापि बालेन, विवेकच्छेकचेतसा। पायसं कायसंप्रीत्यै, मुनये भावतो ददे ॥९॥ क्षणादागतया मात्रा, मात्राधिकमुदा पुनः । पर्यवेष्यत पुत्राय, तदनेनाप्यभुज्यत ॥ ९१॥ बलिष्ठभोजनाहालः, स विसूचिकया मृतः । स्वकृतं सुकृतं पात्रदानं ध्यायन् मुहुर्मुदा ॥ ९२॥ मगधाधिपते राजधान्यां राजगृहेऽथ सः । दानपुण्यमहिनाऽभूद् , भद्रागोभद्रयोः सुतः ॥ ९३ ॥ फलितं जननी स्वप्ने, शालेयं यक्ष्यलोकत । गर्भगेऽस्मिन्नतः शालिरशालि खजनैरसौ ॥ ९४ ॥ क्रमाद्यौवनमापन्नः, स कन्याः परिणायितः। पित्रा द्वात्रिंशतं नित्यमतिष्ठत्सुखलीलया ॥ ९५॥ तावत्सर्वधियां धाम्ना, रहितेऽभयमविणा । पुरेऽत्रावसरं ज्ञात्वा, कश्चिन्नैगमवेषभृत् ॥१६॥ एकाक्ष एकदा धूर्तों, मूर्तो दम्भ इवागतः । गोभद्रश्रेष्ठिनं प्राह, साहसी धनदं धनैः ॥९७॥ युग्मम्
| ॥३०॥
Jain Education
For Private & Personel Use Only
HAJainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140