Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 54
________________ दानका सन्तोषप्लोषमाधाय, रोषपोषविशं(संस्थुलाः । लोभबाहुल्यतः प्राहुस्ततस्ते जनकं प्रति ॥ ७२ ॥ ॥२३॥ सर्वे पृथक् भविष्यामः, श्रीणां भागं समर्पय । धन्येन सह वत्स्यामस्तात ! नातः परं वयम् ॥ ७३ ॥ पितापि तान् प्रति प्राह, वत्सा ! यत्साम्प्रतं धनम् । भवद्भिर्याच्यते तकिं, प्रागस्यास्ति समर्पितम् १७४। स्मरथ स्वपुरागात्रमात्रेणाऽत्रागमिष्यथ । कामं च सत्करिष्यध्वे, धन्येन धनराशिभिः ॥ ७५॥ घूका इव गिरो घोरा, वावदूका अथावदन् । तेऽपि वेपितसौजन्यास्तदा धन्याग्रजा इति ॥ ७६ ॥ गेहतः स्नेहहीनोऽसौ, साररत्नानि भूरिशः । मलिम्लुच इवादाय, निर्गतोऽत्रागतः पितः! ॥ ७७॥ ग धनेन तेन नीतोऽसौ, प्रौढिमेतावतीमिह । श्रिया रत्नाकरत्वं यत्, क्षारोऽप्यारोपितोऽम्बुधिः ॥ ७८ ॥ ॥त्रिभिर्विशेषकम् ॥ खमूलं कलहोद्भेदं, मत्वा सत्त्वाधिकः सुधीः । पद्मासद्मादिकं त्यक्त्वा, निर्ययो पुनरप्यसौ ॥ ७९ ॥ शोभनैः शकुनैर्नुन्नः, प्रस्थितो मगधान् प्रति । सुप्रकाशीभवद्भाग्यः, प्राप काशीपुरीमसौ ॥ ८ ॥ १ 'अयदि स्मृत्यर्थे भविष्यन्ति' ५।२।९। इत्यनेन भूतार्थे भविष्यत् प्रयोगः । ॥२३॥ JainEducationi For Private 3 Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140