Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
भाग्यलभ्यास्ततः सभ्याः, सभामभ्यागताः समे । उभयाभिमतास्तत्त्वविवेकच्छेकबुद्धयः ॥ ७२ ॥ प्राप्ता वादावलोकाय, लोका अपि सहस्रशः। सिंहासनमथाध्यास्त, भूपतिःप्रास्तदुर्नयः॥७३॥युग्मम् ॥
सभायां चतुरङ्गायां, प्राग्वादी भिदुराभिधः । सौगतं मतमालम्ब्य, युक्तिजालमथालपत् ॥ ७४ ॥ की यत्सत्तत् क्षणिकं सर्व, दीपज्वालाकुलं यथा । सन्तश्च निखिला भावास्ततः क्षणविनश्वराः॥७५ ॥
अथ बुद्धिनिधिबन्धुदत्तः स्याद्वादकोविदः । अवादीदुत्तरन्यायपटलीः स बलीयसीः॥ ७६ ॥ से एवायमिति प्रत्यभिज्ञा स्थैर्यबलोद्भवा । अविसंवादिनी साधो! बाधते भवतोऽनुमाम् ॥ ७७॥ परः-ननु लूनपुनर्जातनखकेशाङ्गुरादिषु । स एवायमिति ज्ञानं, विसंवादि यथेक्षितम् ॥ ७८ ॥ तथा स्तम्भसभाकुम्भभूभूभृद्भवनादिषु । अन्यथासिद्धमेवेदं, प्रत्यभिज्ञानमिष्यते ॥ ७९ ॥ एवं चेन्मृगतृष्णासु, मिथ्याम्भोऽध्यक्षमीक्षितम् । यथा तथा घटाध्यक्षमपि मिथ्या न किं भवेत् ? ॥८॥ तथा च सकलाध्यक्षेष्वप्रामाण्यप्रसङ्गतः । नानुमापि प्रमा ते स्याद्यत्सा प्रत्यक्षपूर्विका ॥ ८१॥ किश्चार्थक्षणनाशित्वे, मातृघाती न कोऽपि यत् । यया जातो विनष्टा सा या त्वघाति परैव सा ॥८॥
Jain Education ine
For Private & Personel Use Only
HTMainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140