Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 32
________________ द्वि०प० दानक० ॥१२॥ वर्षान्ते जातु राजा स्म, राजपाट्यामटाट्यते । साधं पङ्कप्रियेणासौ, पट्टदेव्या च खक्खया ॥ ६६ ॥ ता एव बदरी:क्ष्य, राजा राज्ञीमभाषत । देवि! केऽमी द्रुमा, ब्रूहि, साह जानामि न प्रिय ! ॥६॥ श्रुत्वा पङ्कप्रियो राज्ञीवाक्यमीाविसंस्थुलः । अचुकुदृन्निजां मौलिं, शत्रुवदृढमुष्टिभिः॥ ६८ ॥ ईर्ष्यापोषि वचः केनाश्राव्यतेति नृपेरितः। छन्देन प्राकृतश्छन्दः, प्राकृतं सोऽवदत्तदा ॥ ६९॥ कोलि जि बोरइँ वीणती, आज न जाणइँ खक्ख । पुणरवि अडविह करिसु घरु, न सहउँ एह अणक्ख ७० नृपो दध्यौ मया दत्ताधिपत्या यद्यसौ प्रिया । विस्मृतप्राग्दशा सौख्याल्लीलां नैवंविधां सृजेत् ॥७१॥ || तदा मम प्रसादानां, महिमा कोऽस्तु वस्तुतः। साङ्करपूरा नोर्वी चेत्प्रभावोऽब्दस्य कस्तदा ॥ ७२ ॥ इयं लीलावतीदेवी, दण्डं नार्हति सर्वथा।व्याधिरेषोऽप्रतीकारश्चेद्वने याति यातु तत् ॥७३॥ विशेषकम्। विसृष्टो भूभुजा कुम्भकारः कान्तारमीयिवान् । कुटीरं सरसस्तीरे, प्राग्वत् कृत्वा स्थितश्विरम् ॥७॥ अन्यदा व्याघबूत्कारान्नक्तं भूरि भयङ्करान् । श्रुत्वाऽनन्यगतिर्भूयोभयसङ्कुचिताङ्गकः ॥७५॥ १ कल्ये या बदराणि चिन्वती अद्य न जाणाति खक्खा । पुनरप्यटव्यां करिष्ये गृहं न सहेऽदोनाख्येयम् । ७० । ॥१२॥ Jain Education For Private & Personal Use Only ALShinelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140