Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ दानक. ॥६॥ भुङ्क्ते यावदसौ तावद, कुर्वे तत्पण्यमात्मसात् । गत्वा सार्थस्य मध्येऽहं, श्रीणां बीजं यदुद्यमः ॥११३॥ ध्यात्वेति कृतशृङ्गारश्चतुरः स तुरङ्गमम् । आरुह्य प्राचलत्साभिमुखं मित्रसंयुतः ॥ ११४ ॥ सार्थसार्थस्य सार्थस्याधिनाथस्यामिलत्पथि । बहुप्रायां भुवं गत्वा, यामार्धे प्रथमेऽथ सः ॥ ११५॥ विधाय कुशलालापं, धन्यः पप्रच्छ सार्थपम् । भाण्डवरूपसंख्यादि, सोऽप्याह च यथास्थितम् ॥११॥ श्रेष्ठिसूहस्तसंज्ञाभिः, स्वमित्रैः सार्थिकैरपि । विहिताभिः कृते मूल्यमेले शैलेशनिश्चले ॥ ११७ ॥ सर्वं दृष्टयाहतीकृत्य, पण्यं चक्रे तदात्मसात्। सत्यङ्कारपदे चादात्, स्वकीयां मणिमुद्रिकाम् ११८ युग्मम् । भुक्त्वा ततोत्सुकस्तावन्, महेभ्यः स महेश्वरः । परेऽपि नैगमाः सार्थागमं ज्ञात्वा तथाऽऽगमन् ॥११९॥ प्रागल्भीभूय संभूय, भूयःपण्यार्थवादिभिः । अयाचि वाचिधीरस्तैः, सार्थनाथः क्रयाणकम् ॥ १२० ॥ स प्राह सार्थवाहस्तान् , भद्रा भद्राणि सन्तु वः। किं कुर्वे पूर्वमेवैतद्वन्यस्यास्य मयार्पितम् ॥ १२१॥ सत्यङ्कारोऽपि चाग्राहि, समग्राहितनिर्णयः। एवमप्यन्यथा कर्वे, चेदकीर्तिस्तदा भवेत ॥ १२२ ॥ तेऽथाधन्यमन्यतमा, धन्यमभ्यागता जगुः । भाण्डमर्पय लाभस्य, हेमलक्षं गृहाण च ॥ १२३ ॥ 2546452 Jain Education For Private Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140