Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दानक०
॥ ८ ॥
Jain Education
I
सोप्रधैर्यः क्व कल्याणि ! प्राणितेऽपि गतस्पृहः । हीनसत्त्वः पुनः काहं, देहलालनलालसः ॥ १५७॥ क सृगालः क्क पारीन्द्रबालः फालहतद्विपः । खद्योतपोतः क्कोद्योतः चण्डप्रद्योतनः कच ? ॥ १५८ ॥ तात्त्विकः स मुनिः सर्वगुणरत्नविभूषितः । नाममात्रधरोऽहं तु भद्रे ! चञ्चापुमानिव ॥ १५९ ॥ एवमुक्त्वागते तत्र साधौ, सा धौतसंशया । व्यचिन्तयदहो धन्यौ, द्वावपी मौ यदुच्यते ॥ १६० ॥ नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च, विरलः सरलो जनः ॥ १६१ ॥ गुणिनोऽपि निरीक्ष्यन्ते, केऽपि केऽपि नराः क्वचित् । गुणानुरागिणः किंतु, दुर्लभास्त्रिजगत्यपि ॥ १६२॥ स्वस्तुतेः परनिन्दायाः, कर्ता लोकः पदे पदे । परस्तुतेः स्वनिन्दाया, कर्त्ता कोऽपि न विद्यते ॥ १६३ ॥ इतश्च विगोपितव्रतः कोऽपि, पार्श्वस्थः श्रमणोऽपरः । तत्रागाद्गुणिषु स्फूर्जद्वेषो वेषोपजीवकः ॥ १६४ ॥ अन्नपानीयमानीय, प्रत्यलाभि तया ततः । तथैव पृष्टो धृष्टोऽसावब्रवीच्छ्रमणब्रुवः ॥ १६५ ॥ मायाकार इवाचारैः प्रथमो जनरञ्जनः । पटुचाटुपरो भद्रे !, वनीपक इवापरः ॥ १६६ ॥ अहं त्वहंङ्कृतित्यागी, दम्भसंरम्भवर्जितः । यथालब्धान्नपानादि, ग्रहीता न कदाग्रही ॥ १६७ ॥
For Private & Personal Use Only
प्र० प०
१
॥ ८ ॥
jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140