Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ दानक० ॥५॥ Jain Education In 644 महत्युपक्रमेऽप्यस्य, लाभोऽभूत्स्वल्प एव यत् । कर्माणि प्राणिना दद्युः फलं नोपक्रमाः पुनः ॥ ९९ ॥ बुभुक्षाभजने महान्, वलांस्तल्ला भजैर्धनैः । तैलादि च समानीय, स कुटुम्बमभोजयत् ॥ ९२ ॥ अद्वितीयोद्यमावेवं, द्वितीयकतृतीयकौ । तज्जातीयां ददाते स्वैर्भुक्तिं स्वस्खदिनेऽर्जितैः ॥ ९३ ॥ न्ययुक्त भुक्तिदानेऽथ, चतुर्थेऽह्नि चतुर्थकम् । जनको धनकोटीनामर्जने सज्जमात्मजम् ॥ ९४ ॥ गृहीत्वा त्रिंशतं स्वर्णमाषानाषाढमेघवत् । सोऽगाञ्चतुष्पथाम्भोधिं, धनं जीवनमर्जितुम् ॥ ९५ ॥ महेश्वरमहेभ्यस्य, तत्रायं शकुनैः शुभैः । हट्टे भाग्यवशायाय, व्यवसायाय जग्मिवान् ॥ ९६ ॥ | महेश्वरस्तदा मित्रलेखं प्रेष्यकरागतम् । गोप्याभिधेयमुन्मुद्य, मौनेनैवमवाचयत् ॥ ९७ ॥ स्वस्तिलक्ष्मीप्रतिष्ठाने, श्रीप्रतिष्ठानपत्तने । मित्रं महेश्वरं सार्थस्थानान् मित्राभिधो वणिक् ॥ ९८ ॥ आलापयति सस्नेह, यथा स्वस्तिप्रथास्ति मे । लेखाः प्रेष्यास्त्वया श्रेयोमयाः कार्यमथोच्यते ॥ ९९ ॥ औत्तराहः सार्थवाहः, पयोवाह इवोन्नतः । अगण्यपण्यपुण्यार्णः पूर्णस्तत्रैति पुर्यसौ ॥ १०० ॥ | दत्तदौःस्थ्यप्रयाणानि, क्रयाणान्यत्र बान्धव ! । महेभ्यार्हाणि सर्वाणि, सार्थे सन्तीति निश्चिनु ॥ १०१ ॥ For Private & Personal Use Only प्र० प० १ ॥ ५ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140