Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तेष्वाद्यो धनदत्ताख्यो, धनदत्तसुखोऽर्थिनाम् । द्वितीयो धनदेवस्तु, धनदेन समः श्रिया ॥ १७ ॥ तृतीयो धनचन्द्रोऽभूञ्चन्द्रोपमगुणावलिः । दानिनो मानिनो भोगशालिनश्च त्रयोऽप्यमी ॥ १८॥ धनश्रीर्धनदेवी च, धनचन्द्रेति च श्रुताः। कान्ताः कान्तागुणैरेषां, ज्ञेया नामक्रमादिमाः ॥ १९ ॥ सकलत्रेषु पुत्रेषु, गृहभाराधिरोपणात् , । सदारो धनसारोऽभूत् , धर्मभारोद्धृतौ पटुः ॥ २० ॥ परमेष्ठिनमस्कारजापं पापविमुक्तये । ब्राह्म मुहूर्त उत्थाय, निर्मायः सोऽन्वहं व्यधात् ॥ २१ ॥ आवश्यकं द्विसन्ध्यं स, त्रिसन्ध्यं च जिनार्चनम् । नित्यं व्यत्ति शुद्धात्मा, सप्तशश्चैत्यवन्दनम् ॥२२॥ सहर्ष प्रतिवर्ष स, तीर्थयात्रामसूत्रयत् । रथयात्रां च सत्पात्राभ्यर्चनप्रवणाशयः ॥ २३ ॥ उपदेशं गुरोनित्यं, कारुण्यमसृणोशृणोत् । सभार्योऽपि व्यधादेवं, श्रेष्ठी धर्म विशुद्धधीः ॥ २४ ॥ अथो मिथोऽनुरागेणानयोर्भुञानयोः सुखम् । गृहदासीकृताशेषसंपदासीत्पुनः सुतः ॥ २५ ॥ बालस्य नाभिनालस्य, स्थापने वनिताऽवनिम् । चखान यत्र सौवर्णनिधानं तत्र निर्ययौ ॥ २६ ॥ जातमात्रोऽपि यदसौ, धनं लब्धा निधानगम् । सुतस्य तस्य नामातः, पिता धन्य इति व्यधात् ॥२७॥
Jain Education Intern
For Private & Personel Use Only
Vinelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 140