Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ दानक० प्र०प० ॥१॥ 64%2525*5*5*5*55-25625** तथाहि-अस्ति खस्तिप्रशस्तिश्रीगरिम्णामेकमास्पदम् । नररत्नप्रतिष्ठानं, श्रीप्रतिष्ठानपत्तनम् ॥ ६ ॥ यत्र गोदावरीखेलन्महेलालङ्कतिच्युतः । रत्नैः प्लवागतैर्मन्ये, जज्ञे रत्नाकरोऽम्बुधिः ॥७॥ भीमकान्तगुणस्तत्र, जितशत्ररभन्नपः। भीत्या प्रीत्या च सम्भूयामिर्मित्रैश्च यः श्रितः॥८॥ असिर्धाराधरोऽप्यस्य, नवः कोऽपि सपुष्करः । यद्धारायामहो मनास्तुङ्गाः क्षोणिभृतोऽपि हि ॥९॥ मेनिरे गुरवो बालं, कालं सकलशत्रवः । प्रजाव्रजाश्च तं रामं, कामं पौरपुरन्ध्रयः ॥ १०॥ युग्मम् ॥ यशोगौरेषु पौरेषु, श्रेष्ठी श्रेष्ठीभवन् गुणैः । धनसार इति ख्यातस्तत्र सत्रं श्रियामभूत् ॥ ११ ॥ गुणैर्दानादिकैर्यस्य, वणिक्पुत्रगणैरिव । यशोभिश्च दिशो व्याप्ताः, स्पर्धाबन्धादिवाधिकम् ॥ १२ ॥ स्तोतुं केनापि नापारि, तस्य चित्तस्य चारिमा । यजगत्रयनाथोऽपि, नित्यस्थित्या जिनोऽधिनोत् ॥१३॥ शमशीलवती तस्याजनि शीलवती प्रिया । लज्जासजास्थिमज्जादिवेधिधर्माधिवासना ॥ १४ ॥ यस्याः सौभाग्यशालिन्या, अमालिन्याशयस्थितेः। नोपमायां समायान्ति, स्वःस्त्रियो विक्रियोद्यताः ॥१५॥ तयोस्त्रयो नयोपेताः, सच्चरित्रपवित्रयोः । अङ्गजाः समजायन्त, दारिद्वंमसामजाः ॥ १६ ॥ Jain Education Inter For Private & Personel Use Only Kijlinelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 140