Book Title: Dan Kalpadrum Author(s): Jinkirtisuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ ॥ अहं॥ श्रेष्ठि–देवचन्द्र-लालभाई-जैनपुस्तकोद्धारग्रन्थाङ्केश्रीमजिनकीर्तिसूरीश्वरनिर्मितदानकल्पद्रुमः नामक ___ॐ नमो वीतरागाय स श्रेयस्त्रिजगद्ध्येयः, श्रीनाभेयस्तनोतु वः । यदुपज्ञं जयत्येषा, धर्मकर्मव्यवस्थितिः॥१॥ सर्वज्ञोपक्रमं धर्मः, परमं मङ्गलं भवेत् । असौ चतुर्धा तत्रापि, पूर्व दानं प्रशस्यते ॥२॥ विभवो वैभवं भोगा, महिमाथ महोदयः । दानपुण्यस्य कल्पद्रोरनल्पोऽयं फलोदयः॥३॥ दत्ते लक्ष्मीनिदानं यो, दानमानन्दतः कृती । स धन्य इव धन्यात्मा, सम्पदां जायते पदम् ॥ ४॥ दानं दत्त्वापि ये सत्त्वा, निःसत्त्वा अनुशेरते । परत्र दुःखिनस्ते स्युर्यथा धन्याग्रजास्त्रयः ॥ ५॥ Jain Education in For Private Personel Use Only ainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 140