Book Title: Dan Kalpadrum
Author(s): Jinkirtisuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ (५) पञ्चमे-कन्यात्रयपरिणयनवर्णनम् । (६) षष्ठे-सौभाग्यमञ्जरीपरिणयनस्वजनसमागमवृत्तम् । (७) सप्तमे-कन्याचतुष्टयपरिग्रहराजगृहप्रवेशोदन्तः। (८) अष्टमे-बांधवप्रीतिप्राग्भववर्णनम् । (९) नवमे-चारित्रग्रहणानशनकरणसर्वार्थसिद्धविमानगमनवर्णनम् प्रशस्तिग्रन्थग्रथनसमाप्तिवर्णनश्चेति ॥ भवतामखिलपारावारप्रमथनपरिकलितबुधजनानन्दा रचितसुप्रबन्धास्समस्तहेयप्रत्यनीकानन्तकल्याणगुणैकताना वि|शिष्टविद्यासम्भारभासुरजननिकराभिवन्द्यमानाश्शरदिन्दुकुन्दघनसारनीहारहारसङ्काशमूर्त्या रचितदिगंतरालपूर्त्या लावण्योपमितसुरालये पञ्चनदालयेऽद्यापि सुधामावमानितसहस्रकरातमोहरामन्दहृदयानन्दसम्फुल्लवदनारविन्दसुरेन्द्र कदम्बनिटिलतटचुम्बितचरणारविन्दतीर्थकरचारुचैत्यवृन्दमिषेण विराजमानया निर्मानया कीर्त्याऽभितस्सुरभिता जैनाचार्या धियानन्दितविबुधाचार्या न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरि (आत्मारामजी) पादास्तीर्थपादास्तत्पदाम्भोरुहालब्धप्रसादाः श्रीमल्लक्ष्मीविजयपूज्यपादास्तेभ्य आप्तप्रसादराशिसकलमनुजाज्ञानतमोविनाशिश्रीमद्हर्षविजयाः शान्त्याकृल्लोकजयास्तच्चारुपदाम्भोजसेवालब्धप्रतापजनसंतापहारकतारकमुनिवरा मनुजसंहतिहृदयपद्माकरदिनकराः कृतकामादिषट्वैरिजयाः पूज्यपादश्रीमद्वल्लभविजयाः। तच्चरणाम्भोजरजासेवी मुनि-ललितविजयः Jain Education in For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 140