Book Title: Dan Kalpadrum Author(s): Jinkirtisuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ दानक० ॥५॥ Jain Education In भावितात्मनां विवेकच्छेकमतीनामस्मद्वृद्धभ्रातॄणां श्रीमद्विवेकविजयानां सकाशादासादितं शुद्धप्रायम् । द्वितीयश्च मद्रदेशान्तर्गत “ जंडियालागुरुका" इत्येतन्नामग्रामतोऽस्मदादागुरुश्री १०८ श्रीमद् हर्ष विजयनामाङ्कित चित्कोशसत्कं शुद्धतरम्प्राचीन श्चोपलब्धम् । तृतीयन्तु श्रीमद्विजयानन्दसूरीश्वरापरनामात्माराम मुनीन जन्मस्थानोपवर्ति 'जीरा' नगरान्मुनिवर्यश्रीहीर विजयसुमतिविजयाभ्याम्प्रेषितन्तदपि जीर्ण शुद्धञ्च । raryस्तकत्रयाधारेण शोधितेऽप्यस्मिन् ग्रन्थे यदि कदाचित् छाद्मस्थ्यदो नाच्छीश काक्षर योजकप्रमादाद्वा कुत्रचिदशुद्धिर्जाता स्थिता वा भवेत्तर्हि शोध्या कृपावद्भिर्मनीषिभिः । यतः - गच्छतस्स्खलनं लोके, जायते महतामपि । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥ नवपल्लवनिबद्धस्याऽस्य निबंधस्यायं तावद्विषयक्रमः | (१) प्रथमपलवे - मंगलाचरणदानमहिमावर्णनपुरस्सरं श्रीधन्नकुमार मातापितृन गरजन्म कला कलापसम्पादनसुवर्णलक्षोपार्जनादिवर्णनम् । (२) द्वितीये - सुवर्णलक्षद्वयार्जन वर्णनम् । (३) तृतीये-षट्षष्ठिद्रव्यानयनवर्णनम् । (४) तुर्ये - सुवर्णसिद्धिविदेश प्रस्थानवर्णनम् । For Private & Personal Use Only प्रस्ता० ॥ ५ ॥ ainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 140