Book Title: Dan Kalpadrum Author(s): Jinkirtisuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 4
________________ दान क० ॥ ४ ॥ Jain Education Inter “आचार्यपदश्चैकं, तनु तनुकान्त्यस्तकनकजनकभुवः । "न्यायोपार्जितमर्थ, यथा कृतार्थ प्रकुर्वे स्वम् ॥” "ओमित्युक्ते गुरुणा, लेखान् स प्राहिणोच्चतुर्दिक्षु । " "लोका भुवि प्रतीताः, संख्यातीताः समाजग्मुः ॥” "तेषां पुरप्रवेशोत्सव पूर्वम पूर्व भक्तियुक्तिमथो ।” "श्रीचम्पकोऽप्यकार्षीद्वर्षोत्कर्षेण भृतहृदयः ॥” "श्रीगच्छनाथसूरि-भूरिगुणः प्रगुणसूरिमंत्रबलः।” "सुदिनेऽथ लग्नसमये, विदधे विम्बप्रतिष्ठां सः ॥" “श्रीसूरिपदश्चादाच्छ्रीजिनकी हवाच केन्द्राणाम् ॥” श्रीसोमसुन्दरसूरिणाञ्च समयस्सुनिश्चित एव यतस्तेषां जन्म ( १४३०) दीक्षा ( १४३७ ) वाचकपदं ( १४५० ) आचार्यपद ( १४५७) स्वर्गमन ( १४९९ ) संवत्सरे) तत्रैव सोमसौभाग्यकाव्ये व्यावर्ण्यते स्फुटतया पण्डितप्रतिष्ठासोमैस्तथाहि For Private & Personal Use Only प्रस्ता० ॥ ४ ॥ nelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 140