________________
३० त्रिंश
चन्द्रप्रातिसूत्रे सन्ति, अतएव 'पणयालीसं मुहुत्ता' पञ्चचत्वारिंशन्मुहूर्तानि पञ्चचत्वारिंशन्मुहूर्तभोग्यानि 'पण्णत्ता' प्रजातानि 'ते णं छ' नानि खलु प, 'तं जहा' तद्यथा – 'उत्तराभनया' उत्तग भाद्रपदा १, 'रोहणी रोहिणी २, 'पुणवम् पुनर्वसुः ३, 'उत्तरा फग्गुणी' उत्तराफाल्गुनी ४, 'विसाहा' विशाचा ५, 'उत्तरासाहा' उत्तरापाढा ६ इति ४, एपां सर्वेषां नक्षत्राणामभिजिदादि क्रमेण स्पष्टीकरण भावना मूत्रकार स्वयमले चतुर्थ प्रामृतप्रामृत करिष्यते इति सू०१॥
अष्टाविंशनिनक्षत्राणां पूर्वभागादि ज्ञानार्थ कोष्टकम् संख्या
नक्षत्रनामानि | किंभागानि कियक्षेत्राणि कियन्मुहूर्तानि पूर्वाभाद्रपदा १ कृत्तिका २, मधा३ पूर्वाफाल्गुनी ४, मूलम् ५ पूर्वभागानि| समक्षेत्राणि २०
३० त्रिंशन्मु
हूर्तानि पूर्वाषाढा ६, अभिजित् १, श्रवणः २ धनिष्ठा ३, रेवती ४, आश्विनो ५, मृगशिरः ६ पुप्यम् ७, इस्त ८, चित्री ९, पश्चाद्भागानि | समक्षेत्राणि
न्मुहूर्तानि अनुराधा १०, शतभिषक् १, भरणी २, आर्द्रा ३. अश्लेपा १, स्वाति ५, जेष्ठा ६,
नक्तं भागानि अपाय | १५ पञ्च
क्षेत्राणि दशमुहूर्तानि उत्तराभाद्रपदा १. रोहिणी, पुनर्वसुः३,
४५ पन्च | उत्तराफाल्गुनी ४, विशाखा ५, उभय ।
चत्वारिंशन्मु उत्तरापाढा ६ ।
भागानि
क्षेत्राणि | इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुन्छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूपित-कोल्हापुर राजगुरु वालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका
ख्यायां व्याख्यायाम् दशमस्य प्रामृतस्य तृतीयं प्रामृतप्रामृतं समाप्तम् १०-३||
१चर्घ
| हानि