Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 738
________________ ७१० चन्द्रप्रक्षप्तिसूत्रे जन्यं शातरूपम् आह्लादरूपं सौख्यं 'पच्चणुभवमाणे विहरइ' प्रत्यनुभवन् विहरति तिष्ठति ? एवं भगवता पृष्टो गौतमः प्राह-'ओरालं समणाउसो' हे श्रमण आयुष्मन् ? उदारम्-अत्यद्भुतं शातसौख्यं प्रत्यनुभवन् स विहरति । भगवान् एतद् दृष्टान्तेन व्यन्तरादीनां कामभोग सुखोपमाप्रदर्शनपूर्वकं चन्द्रसूर्यदेवाना कामभोगसुखानि प्रदर्शयति-'ता तस्स णं' इत्यादि 'ता' तावत् 'एत्तो' एतेभ्यः 'तस्स णं पुरिसस्स' तस्यानन्तरोदितस्य खलु पुरुषभ्य सम्बन्धिभ्यः 'कामभोगेहितो' कामभोगेभ्यः 'अणंतगुणविसिट्टतराए चेच' अनन्तगुणविशिष्टतरा एवं अनन्तगुणतयाऽत्यन्त विशिष्टा एव 'चाणमंतराणं देवाणं कामभोगा' वानव्यन्तराणां देवानां कामभोगाः । एवं वानव्यन्तरदेवानां कामभोगेभ्यः असुरेन्द्रवर्जितानां भवनवासिदेवाना कामभोगा अनन्तगुणविशिष्टतराः । असुरेन्द्रवर्जितभवनवासिदेवानां कामभोगेभ्योऽसुरकुमारा णामिन्द्रभूतानां देवानां कामभोगा अनन्तगुणविशिष्टतराः । इन्द्रभूतानामंसुरकुमाराणां देवानां कामभोगेभ्यः ग्रहगणनक्षत्रतारारूपाणां कामभोगाः अनन्त गुणविशिष्टतरा भवन्ति । 'गहगणणक्खत्तताराख्वाणं' ग्रहगणनक्षत्रतारारूपाणा कामभोगेभ्यः 'अणंतगुणविसिहतराए चेव' अनन्तगुणविशिष्टाः 'चंदिमसूरियाणं देवाणं कामभोगा' चन्द्रसूर्याणां देवाना कामभोगाः भवन्ति । उपसहारमाह-'ता एरिसएणं' इत्यादि 'ता' तावत् 'एरिसएणं' एतादृशान् खलु 'कामभोगे' कामभोगान् 'चंदिमसूरिया' चन्द्रसूर्याः 'जोइसिंदा जोइसरायाणो' ज्यौतिपेन्द्राः ज्यौतिपराजाः 'पच्चणुब्भवमाणा' प्रत्यनुभवन्तः 'विहरंति' तिष्ठन्तीति सूत्रार्थः । सू०४ ॥ ___साम्प्रतं पूर्व यदष्टाशोतिर्ग्रहा उक्तास्तान् नामग्राह मुपदर्शयन्नाह—'तत्थ खलु इमे इत्यादि । मूलम्-तत्थ खलु इमे अट्ठासीई महग्गहा पण्णना तं जहा इंगालए १, वियालए २, लोहियंके ३, सणिच्छरे ४, आहुणिए ५, पाहुणिए ६, कणो ७, कर्णए ८, कणकणए ९, कणवियाणए १०, कणगसंताणे ११, सोमे १२, सहिए १३, अस्सासणे १४, कज्जोवए १५, कब्बरए १६, अयकरए १७, दुंदुभए १८, संखे १९, संखणामे २०, संखवण्णाभे २१, कंसे २२, कंसणामे २३, कंसवण्णाभे २४, णीले २५, णीलोभासे २६, रुप्पी २७, रुप्पोभासे २८, भासे २९, भासरासी ३०, तिले ३१, तिलपुप्फवण्णे ३२, दगे ३३, दगवण्णे ३४, काले ३५, वंधे ३६, इंदग्गी ३७, धूमकेऊ ३८, हरी ३९, पिंगलए ४०, बुहे ४१, सुक्के ४२, वहप्फई ४३, राहू ४४, अगत्थी ४५, माणवए ४६, कामफासे ४७, धुरए ४८, पमुहे ४९, वियडे ५०, विसंधिकप्पे ५१, पयल्ले ५२, जडियालए ५३, अरुणे ५४, अग्गिन्लए ५५, काले ५६, महाकाले ५७, सोथिए ५८, सोवस्थिए ५९, बद्धमाणगे ६०, पलंवे ६१, णिच्चालोए ६२, णिच्चुज्जोए ६३, सयंपभे ६४, ओभासे ६५,, सेयंकरे ६६, खेमंकरे ६७,

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743