Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________ चन्द्राप्तिप्रकाशिकाटीका. प्रा. 20 सू० 5 अधाशीतिग्रहनामानि 715 दि, 'जरमरणकिलेसदोसरहियस्स' जरामरणक्लेशदोपरहितस्य, तत्र जरा-वयोहानिरूपा, मरणं-प्राणत्यागरूपं. क्लेशाः-शरीरमानसोद्भवाः वाधारूपाः, दोषाः-रागादयः, तैः रहितस्य जरादि विप्रमुक्तस्य "पाए' पादौ-चरणौ, कथम्भूतौ ? 'सोक्खुप्पाए' सौख्योत्पादको तो 'विणयपणओ' विनय प्रणतः-विनयेन नम्रीभूतो न तु स्तब्धी भूतः एतादृशः सन्नहम् 'सया' सदा निरन्तरम् 'वंदामि' वन्दे नमस्करोमि // 6 // सू०६॥ ॥इति विंशतितमं प्राभृतं समाप्तम् // चन्द्र प्रज्ञप्ति सूत्रे जिनवरकथितं भावमाश्रित्य सम्यम्, चन्द्रज्ञप्तिप्रकाशा सरलमतिमतां हेतवे निर्मितेयम् / घासीलालेन बुद्धवा निजतनुमतिना यत्र तत्र प्रदेशे, जातं चेन्मानवीयं स्खलन मिह च यत् क्षम्यतां तद्धितज्ञैः // 1 // इति श्री विश्वविख्यात-जगद्वल्लभ प्रसिद्धवाचक पञ्चदश भाषाकलितललित कलापाऽऽलापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमनमर्दक-श्रीशाहू छपति कोल्हापुरराजप्रदत्त-"जैन शास्त्राचार्य" पदभूषित-कोल्हा पुरराजगुरु-बालब्रह्मचारी-जैनाचार्य-जैनधर्म दिवाकरपूण्य श्री घासीलालवति-विरचिता चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिता टीका समाप्ता // || शुभं भूयात् // श्री रस्तु //

Page Navigation
1 ... 741 742 743