Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 740
________________ चन्द्रप्रक्षप्तिसूत्रे /७१२ जडियालए य अरुणे अग्गिलकाले महाकाले ॥५॥ सोत्थिय सोवत्थियए, वद्धमाणग तहा पलंवे य । णिच्चालोए णिच्चुज्जोए, सयंपभे चेव ओभासे ॥६॥ सेयंकर खेमंकर, आभंकरपभंकरे य बोद्धव्वे । अरए विरए य तहा, असोगवह वीयसोगे य ॥७॥ विमले वितत विवत्थे, विसाल तह साल सुब्बए चेव । अणियही एगजडी य होय वियडीय बोद्धव्वे ॥८॥ करकरिए रायग्गल, वोद्धव्वे पुप्फभावे केऊय । अट्ठासीइ गहा खल, नायव्या आणुपुबीए ॥९॥ एतेऽङ्गारकादयोऽष्टाशीतिम्रहाः सर्वेऽपि प्रत्येकं चतुर्णा सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां, तिसृणां पर्षदां, मप्तानामनीकानां, सप्तानामनीकाधिपतीनां पोडशानामात्मरक्षकदेवमहत्राणाम् अन्येषां च स्वविमानवास्तव्यानां देवानां देवीनां चाधिपत्यमनुभवन्तीति । सू० ॥५॥ अथ सकलशास्त्रोपसंहारमाह-'इय एस' इत्यादि, मूलम्--इय एस पागडत्था, अभव्वजणहियय दुल्लहाइ णमो । उक्कित्तिया भगवया जोइसरायस्स पण्णत्ती ॥१॥ एस गहिया वि संता, थद्धेगार वियमाणि पडिणीए । अवहुस्सुए ण देया, तबिवरीए भवे देया ॥२॥ सद्धाधिइउठाणुच्छाह कम्मवलवीरिय पुरिसकारेहिं । जो सिक्खिओ वि संतो, अभायणे परि कहेज्जाहि ॥३॥ सो पवयणकुलगणसंघवाहिरो णाणविणय परिहीणो । अरहंतोरगणहरमेरं किर होइ वोलीणो ॥४॥ तम्हा धिइउहाणुच्छाह कम्मवलचीरियसिक्खियं नाणं । धारेयव्वं णियमा, णय अविणएसु दायव्वं ॥५॥ वीरवरस्स भगवओ, जरमरणकिलेसदोसरहियस्स । वंदामि विणयपणओ सोक्खुप्पाए सया पाए ॥६॥ सू०६ वीसइमं पाहुडं समत्तं ॥२०॥ चंदपन्नत्ती समत्ता छाया-इति पपा प्रकटार्था, अभव्यजन हृदयदुर्लभा इयम् । उत्कीर्तिता भगवता, ज्यौतिषराजस्य प्रक्षप्ति ॥१॥

Loading...

Page Navigation
1 ... 738 739 740 741 742 743