Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्राप्तिप्रकाशिकाटीका प्रा०६९ सू. २ मनुष्यक्षेत्रस्थितचन्द्रादिदेवानां उत्पत्तिक्षेत्रम् ६३ मण्डलानां तानि तथा प्रदक्षिणावर्त्तानि मण्डलानि तेषां गत्या चारः परिभ्रमणं यत्र स तथा, तं तादृशं मेरुम् 'अणुपरियति' मेरुमनुलक्षीकृत्य पर्यटन्ति परिभ्रमन्ति । साम्प्रतं तत्रत्येन्द्रस्यव्यवने ते किं कुर्वन्तोति पृच्छति-'ता तेसिणंदेवाणं' इत्यादि, प्रश्नसूत्रं सुगमम्-तेषां देवानां यदा इन्द्रमध्यवते तदा ते तदानीं किं प्रकुर्वन्तीतिभावः। भगवानाह-'ता चत्तारि' इत्यादि, तेपामिन्द्रो यदा च्यवते तदा चत्वारः पञ्च वा सामानिकदेवा मिलित्वा तदिन्द्रस्थानमुपसंपद्यमधिकृत्य विहरन्ति तत्स्थानं परिपालयन्तीत्यर्थः, कियदवधि ? इत्याह- 'जाव अण्णे' इत्यादि, यावदन्यइन्द्रः अत्र इन्द्ररथाने इन्द्रत्वेन उपपन्नो भवति तावदिति । अथ-इन्द्रस्थानस्य विरहकालं पृच्छति-'ता इंदहाणेणं' इत्यादि, 'ता' तावत् तदिन्द्रस्थानं कियता कालेन कियत्कालपर्यन्तम् 'विरहियं विरहितम्-इन्दरहितं प्रज्ञप्तम् ? इति प्रश्नः भगवानाह-'ता जहण्णेणं एक्कं समय इत्यादि, तदिन्द्रस्थानं जघन्येन एकं समयं यावत्. उत्कर्षेण षण्मासान् यावत् इन्द्रस्थानमिन्द्रेण रहितं तिष्ठति ततो नाधिकं कालम्, षण्मासान्ते तु तत्रेन्द्रस्यावश्यमुपपातसद्भावादिति । इति मनुष्यक्षेत्रवक्तव्यता । ___अथ मनुष्यक्षेत्राद्वहिर्वतिनां चन्द्रादीनां वक्तव्यतामाह -'ता वहियाणं' इत्यादि, 'ता' तावत् 'पहियाणं माणुस्सखेत्तस्स' मनुष्यक्षेत्रस्य बहिः, इत्यादि प्रश्नसूत्रं मनुष्यक्षेत्र वदेव । उत्तरमपि तद्वदेव, नवरमत्र गतिविषये १, तापक्षेत्रसंस्थानप्रमाणविषये २, बाह्यपर्पत्संख्याविषये ३, दिव्यभोगविपये च ४, नानात्वं वर्त्तते, तथाहि-मनुष्यक्षेत्र वर्तिनश्चन्द्रादयः चारोपपन्नकाः न तु चारस्थितिकाः गतिरतिकाः गतिसमापन्नकाः प्रोक्ताः, अत्रत्या मनुष्यक्षेत्रबहिर्वतिनश्चन्द्रादयस्तु नो चारोपपन्नकाः किन्तु चारेस्थितिका:-चाररहिताः, नो गतिरतिकाः नो गतिसमापन्नकाः नो गतियुक्ता वर्तन्ते इत्येवं गतिविषयकं नानात्वम मनुष्यक्षेत्रवर्तिनां तापक्षेत्रमूर्वीकृतकदम्बकपुष्पसंस्थानसंस्थितं योजनसाहस्निकं तापक्षेत्र मुक्तम् , 'मत्र मनुष्यक्षेत्राहिः पक्वेष्टकासंस्थानसस्थितं योजनशतसाहनिकं तापक्षेत्रम् , यथा • पका इष्टका आयामतो दीर्घा विस्तरतस्तु स्तोका चतुरस्रा च तथा तेषामपि मनुष्यक्षेत्रा दहियंवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यपि आयामतोऽनेकयोजनशतसहस्रप्रमाणानि, विस्तरत एक योजनशतसहस्राणि चतुरस्राणि चेति तापक्षेत्रसंस्थानप्रमाणविषयकं नानात्वम् । अन्तर्मनुष्यक्षेत्रे चन्द्रसूर्यादयः अनेकसहस्रसंख्याभिः कुर्विकबाह्यपर्पद्भिः साढै नाट्यगीतवादित्रादिरवेण उत्कृष्टसिंहनादवोलकलकलरवेण प्रदक्षिणावर्त्तमण्डलचारं मेरुमनुलक्षीकृत्य पर्यटन्ति, अत्र मनुण्यक्षेत्र बहि'वर्तिनश्चन्द्रादयस्तु अनेकशतसहस्रप्रमिताभिवै कुविकबाह्यपर्पद्भिः साई नाट्यगीतवादिनादिरवेण दिव्यान् भोगभोगान् भुनाना विहरन्तीति पर्पद विषयकं दिव्यभोगभोगविषयनानात्वम् ॥ . ' . 'कथम्भूतास्ते मनुष्यक्षेत्रबहिर्वर्त्तिनश्चन्द्रसूर्याः ? इत्याह-'मुहलेस्सा' सुखलेश्याः एतद्विशेषण

Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743