Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 723
________________ चन्द्रज्ञप्तिप्रकाशिकाटीका. प्रा. २० सू० २ राहुवक्तव्यता ६९५ एएणं अभिलावेणं उत्तरपच्चत्थिमेणं आवरेत्ता दाहिणपुरस्थिमेणं वीईवयई उत्तर पुरस्थिमेणं आवरेत्ता दाहिणपच्चत्थिमेणं चीईवयइ । ता जया णं राहूदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे चा परियारेमाणे वा चंदस्स वा सरस्स वा लेस्सं आवरेत्ता वीईचयइ तया णं मणुस्सलोए मणुस्सा वयंति राहुणा चंदे सुरेवा गाहिए। ता जया णं राहु देवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं आवरित्ता पासेणं वीईबयइ तया णं मणुस्सलोयम्मि मणुस्सा वयंति-चंदेण वा सुरेण वा राहुस्स कुच्छी भिण्णा । ता जयाणं राहूदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं आवरेत्ता पच्चोसक्कइ तया णं मणुस्सलोए मणुस्सा एवं वयंति-राहुणा चंदेवा सूरे वा वंते राहुणा० २ । ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारे माणे वा चंदस्स वा सरस्स वा लेस्सं आवरेत्ता मज्झं-मज्झेणं वीईवयइ तया णं मणुस्सलोयसि मणुस्सा वयंति-राहुणा चंदे वा सूरे वा विइयरिए, राहुणा २ । ता जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणेवा चंदस्स चा सूरस्स वा लेस्सं आवरित्ता अहे सपक्खि सपडिदिसि चिट्टइ तया णं मणुस्सलोयंसि मणुस्सा वयंति-राहुणा चंदे वा सरे वा घत्थे राहणा०२ । कइविहे गं राहू पण्णत्ते ? दुविहे पण्णत्ते तं जहा-धुवराहू य पन्चराहू य, तत्थ णं जे से धुवराहू से गं बहुलपक्खस्स पडिवए पण्णरसइ भागेणं भाग चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिट्ठइ, तं जहा-पढमाए पढम भागं जाव पण्णरसमं भागं चरमे समए चंदे रत्ते भवई, अवसेसे समए चंदे रत्तेय विरत्तेय भवइ । तमेव मुक्कपक्खे उवदंसेमाणे उवदंसेमाणे चिट्टइ, तं जहा-पढमाए पढमं भाग जाव चंदे विरत्ते य भवइ, अवसेसे समए चंदे रत्ते य विरत्ते य भवइ । तत्थ णं जे ते पच्चराहू से जहण्णेणं छण्डं मासाणं, उक्कोसेणं वायालीसाए मासाणं चंदस्स, अडयालीसाए संवच्छराणं सूरस्स स० २॥ छाया-तावत् कथं ते राहुकर्म आख्यातम् १ इति वदेत्, तत्र खल्लु इसे द्वे प्रत्तीपत्ती प्रक्षप्ते, तद्यथा-तत्र एके एवमाहुः-अस्ति खलुस राहुर्देवः यः खलु चन्द्र वा सूर्य वागृहाति एके एवमाहुः (१) एके पुनरेव माहुः नास्ति खलु राहुदेवः य; खलु चन्द्र सूर्य वा गलाति ॥२॥ तत्र ये ते एवमाहुः-तावत् अस्ति खलु स राहुर्दैवः यः खलु चन्द्रं वा सूर्यवा गृह्णाति ते एवमाहुः तावत् राहुः खलु देवः चन्द्रं वा सूर्य वा गृडन बुध्नान्तेन गृहीत्वा वुध्नान्तेन मुञ्चति-१, बुधनान्तेन गृहीत्वा मूर्धान्तेन मुञ्चति २, मूर्द्धान्तेन गृहीत्वा वुध्नान्तेन मुञ्चति ३, मूर्धान्तेन गृहीत्वा मूर्द्धान्तेन मुञ्चति ४, वामभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्चति ५, वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन पणभुजान्तेन गृहीत्वा

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743