Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 716
________________ .६८८.. .. .. . , , चन्द्रप्राप्तिस्ले १४ एवं चतुर्दश द्वीपाश्चतुर्दशैव समुद्राश्च तथा तेपामधिपतयो देवाश्च प्रतिपादिताः सूत्रोपात्ता 'एते सर्वे संख्यातसहस्रयोजनप्रमाणविष्कम्भपरिक्षेपसंख्येयज्योतिष्फवन्तश्च सन्तीति ॥४॥ । पूर्व पुष्करोदसमुद्रादारभ्य कुण्डलवरावभाससमुद्रपर्यन्ताश्चतुर्दश द्वीपाश्चतुर्दश समुद्राः संख्यातसहस्रयोजनप्रमाणविष्कम्भपरिक्षेपवन्तः संख्याताश्चन्द्रादयश्च प्रोक्ताः, साम्प्रतं ये असंयातयोजनसहस्रप्रमाणविष्कम्भपरिक्षेपवन्तः असंख्यातचन्द्रादिमन्तो द्वीपाः समुद्राश्च सन्ति तान् सूत्रकारः साक्षादेव प्रदर्शयति, तत्र प्रथमं यः कुण्डलवरावभासः समुद्रो वर्णितस्तं को द्वीपो परिवेष्टय तिष्ठति ? इत्यादि स्वयम्भूरमणद्वीपसमुद्रपर्यन्तानां द्वीपसमुद्राणां वक्तव्यता माह-'ता कुंडलवरोभासणं समुई' इत्यादि । । 1, मूलम्-ता कुण्डलवरोभासणं समुदं रुयए दीवे वट्ट वलयागारसंठाणसंठिए सबमो समंता संपरिक्खित्ताणं चिट्ठइ । ता रुयएणं दीवे किं समचक्कवालसंठिए विसमचक्कवालसंठिए.? । ता समचक्कवालसंठिए नो विसमचक्कवालसंठिए । ता रुयएणं दीवे केवडए विक्खंभेणं ? केवइए परिक्खेवेणं आहिए ? ति वएज्जा । ता असंक्खेज्जाई जोगणसहस्साई चक्कवालविक्खंभेणं, असंक्खेज्जाइं जोयणसहस्साई परिक्खेवेणं आहिए ति वएज्जा.। ता रुयएणं दीवे केवइया चंदा पभासिसुवा पुच्छा ता रुयगेणं दीवे असंखेज्जा चंदा पभासिंह। वा ३, नाव 'असंखेज्जो तारागणकोडिकोडीओ सोमं . सोभिंसुवाः३। एवं रुयगोदे समुद्दे, रुयगवरे 'दीवे रुयगवरोदे 'समुद्दे रुयगवरोभासे दीवे रुयगवरोभासे समुद्दे । एवं 'तिपडोयारा 'णेयव्वा जाव सूरे दीवे सरोदे , समुद्दे, सूरवरे.दीवे सूरवरोदे समुद्दे सरवरोभासे दीवे सूरवरोभासोदे समुद्दे । सव्वेसि विक्खंभपरिक्खेवजोइसाई, रुयगदीव 'सरिसाई । ता सूरवरोभासोदणं 'समुई देवे : णाम दीवे पट्टे वलयागारसंठाणसंठिए सम्बओ दोवे समंता संपरिक्खित्ताण चिटइ। जाव णो विसमचक्कवालसंठिए । ता देवेणं - केवइए चक्कवालविक्खंभेणं ? केवइए परिक्खेवेणं आहिए ।' तिवएज्जा । ता असंखेज्जाई जोयणसहस्साई चक्कवालविक्खभेणं, असंखेज्जाई जोयणसहस्साई परिक्खेवेणं आहिए ति वएज्जा । ता देवेणं दीवे- केवइया चंदा पभासिसुवा ३, । पुच्छा तहेव । ता देवेणं दीवे असंखेज्जा चंदा पभासिसुवा ३, जाव असखेज्जाओ तारांगण कोडिकोडीओ सोभं सोभिंमुवा ३ एवं देवोदे समुद्दे, णागे दीवे णागोदे समुद्दे जक्खे दीवे जक्खोदे समुद्दे, भूते दीवे भूतोदे समुहे सयंभूरमणे दीवे सयंभूरमणे समुद्दे सव्वे देव दीवसरिसा ॥सू० ५॥ । ' . ॥ एगूणवीसइमं पाडुडं समत्तं ॥१९॥ । ।। छाया तावत् कुण्डलवरावभासं खलु समुद्र रुचको द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् सपरिक्षिप्य खलु तिष्ठति । तावत् रुचकः खलु द्वीप:

Loading...

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743