Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६
૬૬
चन्द्रशतिसूत्रे
सोक्खा महाणुभावा वरवत्थधरा वरमल्लधरा वर गंधधरा वराभरणधरा अवोच्छित्ति नयट्टयाए काले अण्णे चयंति अण्णे उववज्र्ज्जति । सू. १
सत्तरसमं पाहुडे समतं ॥ १७॥
"¿'
ि
छाया - तावत् कथं ते च्यवनोपपातौ आख्यातौ ? इति वदेत् तत्र खलु इमाः पञ्चविशतिः प्रतिपत्तयः प्रशप्ताः, तद्यथा तत्र एके पवमाहुः तावत् समयमेवचन्द्र सूर्या अन्ये च्यवन्ते अन्ये उपपद्यन्ते, एके पवमाहुः १। एके पुनरेवमाहुः तावत् अनुमुहूर्त्तमेव चन्द्रसूर्या अन्ये च्यवन्ते अन्ये उपपद्यन्ते, एके पवमाहुः २ । पवं यथैव अधस्तात् तथैव यावत् तावत् पके' पुनरेवमाहु अन्ववसर्पिणीमेव चन्द्रसूर्या अन्ये च्यवन्ते अन्ये उपपद्यन्ते
पवमाहुः २५ वयं पुनरेवं वदामः तावत् चन्द्र सूर्याः खलु देवा महद्धिका महाद्युतिकी; महाबला महयशसः महासौख्या महानुभावा वरवस्त्रधरा वरमाल्यधरा वरगन्धधरा वराभरणधरा अव्युच्छिन्तिनयार्थतया काले अन्ये उपपद्यन्ते ॥ सूत्र ॥१॥
सप्तद् प्राभृतं समाप्तम् ॥१७॥
•
ܢ ܘܪܐ
"}
I
व्याख्या- 'ता कहं ते चवणोववाया' इति 'ता' तावत् 'क' कथं केन प्रकारेण, हे भगवान् ‘ते’ त्वया चन्द्रसूर्याणां 'चवणोववाया' च्यवनोपपाती - 'आहिया' आख्यातौ 'तिवएज्जा' ' इति वदेत् वदतु कथयतु | भगवानाह - ' तत्थ खलु' तत्र चन्द्रसूर्यच्यवनोपपात विषये खलु 'इमाओ' इमाः वक्ष्यमाणाः 'पणवीसं' पञ्चविंशति 'पडिवत्तीओ' प्रतिपत्तयः परतीर्थिकमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः कथिताः तं जहा' तद्यथा ता यथा - 'तत्थ' तत्र पञ्चविंशतिप्रतिपत्तिवादिषु 'एगे' एके प्रथमप्रतिपत्तिवादिनः 'एवमाहंसु' एवमाहुः वक्ष्यमाणप्रकारेण कथयन्ति । तदेव दर्शयति - 'ता अणुसमयमेव' इत्यादि 'ता'' तावत् 'गणुसमयमेव' अनुममयमेव प्रतिसमयं - समये - समये ' चंदिमसूरिया' चन्द्रसूर्याः बहुवचनमत्रं चन्द्र सूर्याणां जम्बूद्वीपे द्विद्वि भावेन चतुः संख्यकत्वात् 'अण्णे' अन्ये पूर्वोपपन्नाः 'चयंति" च्यवन्ते स्वस्व ' विमानात् च्युता भवन्ति पूर्वोत्पन्नानां च्यवन भवतीत्यर्थः ' ' तदनन्तर 'अण्णे" अन्ये अपूर्वा 'उववज्र्ज्जति' उपपद्यन्ते उत्पन्ना भवन्ति अन्येषामपूर्वाणां तत्रोपपाता' भवतीत्यर्थः उपसंहारमाह- 'एगे' इत्यादि, एगे' एके पूर्वोका प्रथमप्रतिपत्तिवादिनः ' एवं ' एवं पूर्वोक्तप्रकारेण 'आहंमृ' आहुः कंथयन्ति । एषा प्रथमा प्रतिपत्ति 123 द्वितीयामाह - 'एंगे पु इत्यादि, 'एगे पुण' एके केचन द्वितीयप्रतिपत्तिवादिन. पुनः 'एवमाह एवमाहुः "वक्ष्य माणप्रकारेण कथयन्ति - 'ता' तावत 'अणुमुहुत्तमेव' अनुमुहूर्त्तमेव प्रतिमुहूर्त्त मुहर्त्ते मुहर्त्त नवनुमनयम् 'दिमसूरिया' चन्द्रसूर्याः 'अण्णे चयंति 'अण्णे उववज्जति' अन्ये पूर्वो च्यवन्ते अन्येऽपूव उपपयन्ते, उपसंहरति- 'एगे एवमासु एक पूर्वताः एवं' पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति द्वितीया प्रतिपत्ति |२| अथ तृतीयप्रतिपत्तित आग्भ्य ननुर्विशनिप्रतपत्तिपर्यन्त पष् प्रावृतातिदर्शनाह - ' एवं जहेच' इत्यादि, 'एवं' एवम्
7
पन्ना

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743