Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 674
________________ चन्द्रप्राप्तिसूत्रे व्याघातः-पर्वतादिस्खलनं तेन निर्वृत्तं व्यावातिममुच्यते । व्याघातरहितं यत् स्वभाविकं तदन्तरं निर्व्याधातिमं प्रोच्यते । मत्र जघन्येन यत् पट् पट्यधिके द्वे योजनशते अन्तरं प्रोक्तं तत् निषधकूटाटिकमपेक्ष्य वेदितव्यम् । तथाहि-निषधपर्वतः स्वभावतोऽपि चत्वारि योजन शतानि उच्चत्वेन वर्तते, तस्य चोपरि पञ्चायोजनोच्चानि कूटानि सन्ति, तानि च मूले पञ्च योजनशतानि आयामविष्कम्भाभ्याम्, मध्ये पश्च सप्तत्यधिकानि त्रीणि योजनशतानि, उपरि च साढ़े द्वे योजनशते, तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाविध जगत्स्त्रा भाव्याद् अष्टावष्टी योजनान्युभयतोऽवाधया कृत्वा तत्र ताराविमानानि परिभ्रमन्ति, ततो जघन्येन व्याधातिममन्तरं (२५०=८=८+२६६) पट्पष्टयधिके द्वे योजनशते भवतः । उत्कपेण हिचत्वारिंशदधिकद्विशतोत्तराणि द्वादशयोजनसहस्राणि (१२२४२) यद् व्याघातिममन्तरं प्रोक्तं तद् मेरुमपेठ्य ज्ञातव्यम्, तथाहि-मेरो दश योजन सहस्राणि (१००००), मेरोश्चोभयतोऽवाधया एकादशैकादश योजनशतानि एक विंशत्येकविंशत्यधिकानि (२२४२), इत्येवं सर्व संकलनया जायन्त द्वादश योजनसहस्राणि द्वे च शते द्विचत्वारिंशदधिके (१२२४२) इत्येव-'। मुत्कृष्टतो व्याधातिममन्तर मायातीति । निर्याघातिममन्तरं तु सूत्रे स्पष्टं प्रोक्तमेवेति ।। सू०१२॥ अथ चन्द्रसूर्याणामग्रमहिपीविषयं सूत्रमाह-'ता चंदस्स णं' इत्यादि, । मूलम्-ता चंदरत मंते जोइसिंदस्स जोइसरण्णो कइअग्गमहिसीओ पण्णत्ताओ? तो. चत्तारि अग्ग महिमीओ पण्णत्ताओ, तं जहा-चंदप्पभा १, दोसिणाभा २, अच्चि .. माली ३, पमंकरा ४। नत्य णं एगमेगाए देवीए चत्तारि चत्तारि देवी साहस्सीओ परिवारो ; पण्णत्तो । पभू णं ताओं एगमेग देवी अण्णाई चत्तारि २ देवी सहस्साई परिवार विउन्धि- - त्तए । एवामेव सपुव्यावरेणं सोलम देवी सहस्साई, सेत्तं तुडिए । ता पभूणं चंदे जोइ । सिंदे जोइसराया चंदवडिंसंए विमाणे समाए मुहम्माए तुडिएणं सद्धिं दिवाई भोगभोगाई झुंजमाणे विहरित्तए ? णो इण? संम? । ता कह ते णो पभू चंदे जोइसिंदे जोड सराया चंदवडिसए विमाणे ममाए मुहम्माए तुडिएणं सद्धि दिवाइं भोगभोगाई; मुंजमाण विहरित्तए? ता चदम्स णं जोइसिंदस्स जोइसरण्णो चंदवडिसए विमाणे सभाए मुहम्माए माणवएमु चेडय खंभेमु वयरामएसु गोल चट्टसमुग्गासु वहजिण सकहा संणि- - विवत्ता चिटुंति, ताओ ण चंदस्स जोडसिंदस्स जोइसरण्णो, अण्णेसिं चहणं जोइसियाणं देवाणय देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओसक्कारणिन्जाओ सम्माण-. णिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ, एवं खलु णो पभू चंदे जोइसिंदे जोइसराया चंढवडिसए विमाणे समाए मुहम्माए तुडिएण सद्धिं दिव्याइ भोग भोगाई .. भुनमाणे विद्वरिनए । पभूणं चंदे जोइसिटे जोइसराया चंदवडिसए विमाणे सभाए

Loading...

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743