Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 687
________________ चन्द्रज्ञप्तिप्रकाशिकाटोका० प्रा १९ सू. १ चन्द्रसूर्यग्रहनाणनक्षतारारूपाणां संख्यादिकम् ६५९ तावत् पुष्करवरः खलु द्वीपः कियान् समचक्रवालविष्कम्भेण १ कियान परिक्षेपेण ? तावत् पोडश योजनशतसहस्राणि चक्रवालविष्कम्भेण, एका योजन कोटी द्वानवतिश्व शतसहस्राणि, एकोनपञ्चाशच सहस्राणि अ चतुर्नवतानि योजनशतानि परिक्षेपेण आख्यात इति वदेत् । तावत् पुष्करवरे खलु दीपे क्रियन्तश्चन्द्राः प्राभासयन् वा ३, पृच्छा तथैव तावत् चतुश्चत्वारिंशं चन्द्रशतं प्राभासयन् वा ३, चतुश्चत्वारिंश सूर्यशतमतापयत् वा ३, चत्वारि सहस्राणि द्वात्रिंशच्च नक्षत्रानि योगमयुञ्जन् वा ३, द्वादश सहस्राणि षट् च द्वासप्ततानि महाग्रहशतानि चारमचरन् वा ३, पण्णवतिः शतसहस्राणि चतुश्चत्वारिंशत् सहस्राणि चत्वारि च शतानि तारागण कोटिकोट्यः शोभामशोभन्त वा ३, । गाथाः - " कोटीहानवतिः खलु एकोनपञ्चाशत् भवन्ति सहस्राणि, अष्ट शतानि चतुर्नवतानि च परिरयः पुष्करवरस्य ॥१॥ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिंशं च सूर्याणां शतम् । पुष्करवरद्वीपे च चरन्ति एते प्रभासयन्तः ||२|| चत्वारि सहस्राणि पट् त्रिंशच्चैव भवन्ति नक्षत्राणि । पट् च शतानि द्वा सप्ततानि, महाग्रहा द्वादशसहस्त्राणि ||३|| पण्णवनिः शतसहस्राणि चतुश्चत्वारिंशद् भवन्ति सहस्राणि । चत्वारि च शतानि खलु तारागण कोटिकोटीनाम् ||४|| तावत् पुष्करवरस्य खलु द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरो नाम पर्वतः वलयाकार संस्थानसंस्थितः यः खलु पुष्करवरद्वीपं द्विधा विभजन् २ तिष्ठति, तद्यथाअभ्यन्तरपुष्करार्द्ध च बाह्यपुष्करार्द्ध च । तावत् आभ्यन्तरपुष्करार्द्ध खलु किं समचक्रवालसंस्थितं विषमचक्रवालसंस्थितम् १ तावत् समचक्रवालसंस्थितं नो विषमचक्रवाल संस्थितम् । एवं विष्कम्भः, परिक्षेपः ज्यौतिषं यावत् ताराः । ( तावत् आभ्यन्तरपुष्करार्द्ध खलु कियत् चक्रवालविष्कम्भेण ? कियत् परिक्षेपेण आख्यातम् ? इतिवदेत् । तावत् अष्ट योजनशतसहस्राणि चक्रवालविष्कम्भेण, एका योजन कोटी, द्विचत्वारिंशच्च शतसहस्राणि त्रिंशच्च सहस्राणि द्वे एकोनपञ्चाशे योजनशते ||१|| परिक्षेपेण आख्यात इति वदेत् । तावत् आभ्यन्तर पुष्करार्द्ध खलु कियन्तश्चन्द्राः प्राभासयन् वा ३, कियन्तः सूर्या अतापयन् वा ३, १ पृच्छा, द्वासप्ततिश्चन्द्राः प्रभासयन् चा ३, द्वासप्ततिः सूर्या अतापयन् वा ३, द्वे पोडशे नक्षत्रसहस्रे योगमयुञ्जातां वा ३, षडू महाग्रह सहस्राणि त्रीणि च पत्रिंशानि चारमचरन् वा, ३, अष्ट चत्वारिंशत् शत सहस्राणि द्वात्रिंशच्च सहस्राणि, द्वे च शते तारागणकोटिकोट्यः शोभामशोभन्त वा ३) तावत् मनुष्यक्षेत्रं खलु कियत् आयामविष्कम्मेण ? एवं विष्कम्भः परिरयः, ज्यौतिषं, ताराः - जाव एकशशिपरिवारः तारागण कोटि कोटीनाम् ॥ गा०४० ॥ (कियत् परिक्षेपेण आख्यातम् ? इति वदेत्, पञ्च चत्वारिंशत् योजनशतसहस्राणि आयामचिष्कम्भेण एका योजन कोटी द्विचत्वारिंशच्च शत सहस्राणि, द्वे च एकोनपञ्चाशे योजन शते ॥१॥ परिक्षेपेण भाख्यातम् इति वदेत् । तावत् मनुष्यक्षेत्रे खलु कियन्तश्चन्द्राः प्राभासयन् वा ३, पृच्छा तथैव तावत् द्वात्रिंशत्कं चन्द्रशतं प्राभासयन् वा ३, द्वात्रिशत्कं सूर्याणां शतमतापयत् वा ३ त्रीणि सहस्राणि षट् षण्णवतानि नक्षत्रशतानि योगमयुञ्जन् वा ३, एकादश सहस्राणि पट् च पोडशानि महाग्रहशतानि चारमचरन् वा ३, अष्टाशीतिः शतसहस्राणि चत्वारिंशच्च सहस्राणि सप्त च शतानि तारागण कोटिकोट्यः

Loading...

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743