________________
चन्द्रज्ञप्तिप्रकाशिकाटोका० प्रा १९ सू. १ चन्द्रसूर्यग्रहनाणनक्षतारारूपाणां संख्यादिकम् ६५९
तावत् पुष्करवरः खलु द्वीपः कियान् समचक्रवालविष्कम्भेण १ कियान परिक्षेपेण ? तावत् पोडश योजनशतसहस्राणि चक्रवालविष्कम्भेण, एका योजन कोटी द्वानवतिश्व शतसहस्राणि, एकोनपञ्चाशच सहस्राणि अ चतुर्नवतानि योजनशतानि परिक्षेपेण आख्यात इति वदेत् । तावत् पुष्करवरे खलु दीपे क्रियन्तश्चन्द्राः प्राभासयन् वा ३, पृच्छा तथैव तावत् चतुश्चत्वारिंशं चन्द्रशतं प्राभासयन् वा ३, चतुश्चत्वारिंश सूर्यशतमतापयत् वा ३, चत्वारि सहस्राणि द्वात्रिंशच्च नक्षत्रानि योगमयुञ्जन् वा ३, द्वादश सहस्राणि षट् च द्वासप्ततानि महाग्रहशतानि चारमचरन् वा ३, पण्णवतिः शतसहस्राणि चतुश्चत्वारिंशत् सहस्राणि चत्वारि च शतानि तारागण कोटिकोट्यः शोभामशोभन्त वा ३, । गाथाः - " कोटीहानवतिः खलु एकोनपञ्चाशत् भवन्ति सहस्राणि, अष्ट शतानि चतुर्नवतानि च परिरयः पुष्करवरस्य ॥१॥ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिंशं च सूर्याणां शतम् । पुष्करवरद्वीपे च चरन्ति एते प्रभासयन्तः ||२|| चत्वारि सहस्राणि पट् त्रिंशच्चैव भवन्ति नक्षत्राणि । पट् च शतानि द्वा सप्ततानि, महाग्रहा द्वादशसहस्त्राणि ||३|| पण्णवनिः शतसहस्राणि चतुश्चत्वारिंशद् भवन्ति सहस्राणि । चत्वारि च शतानि खलु तारागण कोटिकोटीनाम् ||४||
तावत् पुष्करवरस्य खलु द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरो नाम पर्वतः वलयाकार संस्थानसंस्थितः यः खलु पुष्करवरद्वीपं द्विधा विभजन् २ तिष्ठति, तद्यथाअभ्यन्तरपुष्करार्द्ध च बाह्यपुष्करार्द्ध च । तावत् आभ्यन्तरपुष्करार्द्ध खलु किं समचक्रवालसंस्थितं विषमचक्रवालसंस्थितम् १ तावत् समचक्रवालसंस्थितं नो विषमचक्रवाल संस्थितम् । एवं विष्कम्भः, परिक्षेपः ज्यौतिषं यावत् ताराः ।
( तावत् आभ्यन्तरपुष्करार्द्ध खलु कियत् चक्रवालविष्कम्भेण ? कियत् परिक्षेपेण आख्यातम् ? इतिवदेत् । तावत् अष्ट योजनशतसहस्राणि चक्रवालविष्कम्भेण, एका योजन कोटी, द्विचत्वारिंशच्च शतसहस्राणि त्रिंशच्च सहस्राणि द्वे एकोनपञ्चाशे योजनशते ||१|| परिक्षेपेण आख्यात इति वदेत् । तावत् आभ्यन्तर पुष्करार्द्ध खलु कियन्तश्चन्द्राः प्राभासयन् वा ३, कियन्तः सूर्या अतापयन् वा ३, १ पृच्छा, द्वासप्ततिश्चन्द्राः प्रभासयन् चा ३, द्वासप्ततिः सूर्या अतापयन् वा ३, द्वे पोडशे नक्षत्रसहस्रे योगमयुञ्जातां वा ३, षडू महाग्रह सहस्राणि त्रीणि च पत्रिंशानि चारमचरन् वा, ३, अष्ट चत्वारिंशत् शत सहस्राणि द्वात्रिंशच्च सहस्राणि, द्वे च शते तारागणकोटिकोट्यः शोभामशोभन्त वा ३)
तावत् मनुष्यक्षेत्रं खलु कियत् आयामविष्कम्मेण ? एवं विष्कम्भः परिरयः, ज्यौतिषं, ताराः - जाव एकशशिपरिवारः तारागण कोटि कोटीनाम् ॥ गा०४० ॥
(कियत् परिक्षेपेण आख्यातम् ? इति वदेत्, पञ्च चत्वारिंशत् योजनशतसहस्राणि आयामचिष्कम्भेण एका योजन कोटी द्विचत्वारिंशच्च शत सहस्राणि, द्वे च एकोनपञ्चाशे योजन शते ॥१॥ परिक्षेपेण भाख्यातम् इति वदेत् । तावत् मनुष्यक्षेत्रे खलु कियन्तश्चन्द्राः प्राभासयन् वा ३, पृच्छा तथैव तावत् द्वात्रिंशत्कं चन्द्रशतं प्राभासयन् वा ३, द्वात्रिशत्कं सूर्याणां शतमतापयत् वा ३ त्रीणि सहस्राणि षट् षण्णवतानि नक्षत्रशतानि योगमयुञ्जन् वा ३, एकादश सहस्राणि पट् च पोडशानि महाग्रहशतानि चारमचरन् वा ३, अष्टाशीतिः शतसहस्राणि चत्वारिंशच्च सहस्राणि सप्त च शतानि तारागण कोटिकोट्यः