SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ६६० चन्द्रप्रशतिसूत्रे 1 शोभाम शोभन्त वा ३ । गाथा: - " अष्टेव शतसहस्राणि आभ्यन्तर पुष्करवरस्य विष्कम्भः । पञ्चाशत् शतसहस्राणि मानुषक्षेत्रस्य विष्कम्भः ||२॥ कोटिः द्विचत्वारिंशत्सहस्राणि देशते च कोनपञ्चाशे । मानुपक्षेत्रपरिरयः, पवमेव व पुष्करार्द्धस्य ||२|| द्वासप्ततिश्च चन्द्राः, द्वासप्ततिरेव दिनकरा दीताः । पुष्करचरद्रीपाद्धे चरन्ति पते प्रभासयन्त ॥ ३॥ त्रीणि शतानि षट् त्रिशत् पद् सहस्राणि महाग्रहाणां तु नक्षत्राणां तु भवन्ति पोडशे द्वे सहसे | ४ || अष्टचत्वारिंशत् शतसहस्राणि द्वाविंशतिः खलु भवन्ति सहस्त्राणि, द्वे शते पुष्क राई, तारागण कोटि कोटोनाम् ॥ १॥ द्वात्रिंशत्कं चन्द्रशतं द्वात्रिंशत्कं चैव सूर्याणां शतम् । सकलं मनुपलोक, चरन्ति एते प्रभासयन्तः ||६|| एकादश च सहस्राणि, पडपि च पोडशानि महाग्रहाणां तु । पट् शतानि पण्णवतानि, नक्षत्राणि त्रीणि च सहस्राणि ||७|| अष्टाशीतिः चत्वारिंशानि शतसहस्राणि मनुजलोके । सप्त च शतानि अन्यूनानि, तारागण कोटिकोटीनाम् ॥ ८॥ पप तारा पिण्डः सर्वसमासेन मनुजलोके । वहिः पुनस्ताराः, जिनैर्भणिता असंख्येयाः ||९|| इयत्कं तारायं, यद् भणितं मानुषे लोके । चार कलrangry संस्थितं ज्यौतिपं चरति ||१०|| रवि शशि ग्रहनक्षत्राणि, इयन्ति आख्यातानि मनुजलोके । येषां नाम गोत्रं न प्राकृताः प्रज्ञपविष्यन्ति ॥ ११॥ पटू पणिः पिटकानि, चन्द्रादित्यानां मनुजलोके । द्वौ चन्द्रो द्वौ सुर्यौ च भवत एकैकस्मिन् पिटके | १२|| पट् षष्टि पिटकानि, नक्षत्राणां तु मनुजलोके । पद् पञ्चाशद् नक्षत्राणि भवन्ति एकैकस्मिन् पिटके ||१३|| पट्ट पष्टिः पिटकानि, महाग्रहाणां तु मनुजलोके । पद् सप्ततं ग्रहशतं भवति पकै. कस्मिन् पिटके ||१४|| चतम्नश्च पङ्क्तयः चन्द्रादित्यानां मनुजलोके । पट् पष्टिः षष्टिश्च भवन्ति एकैकस्यां पंक्तौ ||१५|| पट् पञ्चाशत् पंक्तयः, नक्षत्राणां तु मनुजलोके । पट् षनिः पत्र पःि भवन्ति एकैकस्यां पक्तौ ॥१६॥ प सप्ततं ग्रहाणां परतिशत भवति मनुजलोके । पद् पष्टिः पद् पतिः भवन्ति एकैकस्यां पक्तौ ॥१७॥ ते मेरु मनुचरन्तः प्रदक्षिणावर्त्त मण्डलाः सर्वे । अनवस्थितयोगे, चन्द्राः सूर्याः ग्रहगणाश्च ||१८|| नक्षत्र तारकाणाम्, अवस्थितानि मण्डलानि ज्ञातव्यानि । ते अपि च प्रदक्षिणावर्त्तमेव मेरुमनुचरन्ति ॥ १२९ ॥ रजनीकर दिनकराणां, ऊर्ध्वमधश्च संक्रमो नास्ति । मण्डलसंक्रमण पुनः, साभ्यन्तर बाह्य तिर्यक् ||२०|| रजनीकर दिनकराणां, नक्षत्राणां महाग्रहाणां च । चारविशेषेण भवेत् सुख दुःख विधिर्मनुन्याणाम् ||२१|| तेषां प्रविशतां तापक्षेत्रं तु वर्द्धते नियतम् । तेनैव क्रमेण पुनः परिहीयते निष्क्रमताम् ||२|| तेषां कलम्बुक ( कदम्बक) पुष्पसंस्थिता भवन्ति तापक्षेत्र पथाः । अन्तश्च संकुचिता वहिविस्तृता चन्द्रसूर्याणाम् ||२३|| केन वर्द्धते चन्द्र परिहानिः केन भवति चन्द्रस्य । कालो वा ज्योत्स्ना वा, केनानुभावेन चन्द्रस्य ||२४|| कृष्णं राहु विमानं नित्यं चन्द्रेण भवति अविरहितम् । चतुरङ्गुलमसंप्राप्तं हित्वा चन्द्रस्य तत् चरनि ||२५|| द्वाप द्वापष्टि दिवसे दिवसे तु शुक्लपक्षस्य । यत् परिवर्द्धते चन्द्रः क्षपयति तेनैव कालेन ||२६|| पञ्चदश भागेन च चन्द्र पञ्चदशमेव तत् वृणुते | पञ्चदश भागेन च पुनरपि तदेव अपकाम्यति ॥२७॥ पचै चर्द्धते चन्द्रः, परिहानिरेव भवत चन्द्रस्य । कालो वा ज्योत्स्ना वा) एवमनुभावेन चन्द्रस्य ||२८|| अन्तर्मनुष्यक्षेत्रे, भवन्ति चारोगास्तु उपपन्ना | पञ्चविधा ज्योतिष्काः चन्द्राः सूर्या ग्रहगणाञ्च ॥ २९॥ तेन परं यानि शेषाणि चन्द्रादित्य ग्रहतारानक्षत्राणि । नास्ति गतिर्नापि चारः, अवस्थितानि 1 ,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy