Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 699
________________ चन्द्राप्तिप्रकाशिकाटीका० प्रा०१९ सू१ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६७१ एवं धातको पण्डे पद पिटकानि, तत्र द्वादश द्वादश चन्द्रसूर्याणां सद्भावात् ।६॥ एकविशतिः पिटकानि कालोदे समुद्रे, तत्र द्विचत्वारिंशद् द्विचत्वारिंशच्चन्द्रसूर्याणां मनावात् ।२१। पटू त्रिंशत् पिटकानि आभ्यन्तरपुष्कराः, तत्र द्वासप्ततेः द्वासाततेः चन्द्रसूर्याणां सद्भावात् ।३६। एवम् –(१=२=६=२१=३६८६६) सर्व संकलनया चन्द्रादित्यानां पदषष्टिः पिटकानीति मनुष्यक्षेत्रे द्वात्रिशदधिकं शतमेकम् (१३२) प्रत्येकं चन्द्रसूर्याणां संख्या समायाति एकैकस्य द्विपिटकस्य हि चन्द्रसूर्यात्मकत्वादिति ॥१२॥ साम्प्रतं नक्षत्राणां पिटकान्याह-'छावहि पिडगाई णक्खत्ताण' इत्यादि, नक्षत्राणामपि पट्टपष्टिरेव पिटकानि सर्वसख्यया मनुष्यलोके सन्ति, किन्तु अत्र नक्षत्रसम्बन्धीनि 'एनकेक्कए पिडए' एकैकस्मिन् पिटके 'छप्पण्णं नक्खत्ता इंति' पद पञ्चाशत् पह पञ्चागन्नक्षत्राणि भवन्ति । किमुक्तं भवति !-पट् पञ्चाशत्संख्यात्मकमेकैकं नक्षत्रपिटकमिति पटूपष्टि भावना चेत्थम् जम्बूद्वीपे एकम् ।१। लवणसमुढे हे ।२। धातकीपण्डे पट् ।६। कालोदे एकविंशतिः ।२१। आभ्यन्तर पुष्कराद्धे पत्रिंशत् १३६ (१=२६%२१=३६+६६) एवं पूर्ववदेवात्रापि पट्पष्टिः पिटकानि भवन्ति, अतएव सर्वस्मिन् मनुष्यक्षेत्रे त्रीणि सहस्राणि पण्णवत्यधिक पटूशतोत्तराणि (३६९६) नक्षत्राणां भवन्ति षट्पष्टेः पहू पञ्चाशता गुणनादेतावत्प्रमाणलाभात् ॥१३॥ अथ महाग्रहाणां पिटकानि प्रदर्शयति-'छावहिं पिडगाई महागहाणं' इत्यादि, महाग्रहाणामपि मनुष्यक्षेत्रे पटूपटिरेव पिटकानि सन्ति, अत्रैकस्मिन् पिटके 'छावत्तर गहसयं' पट्टसप्तत्यधिकमेकं शतं महाग्रहाणां वर्तते । पिटकानां षट्पष्टि संख्या भावना पूर्ववदेव कर्तव्या । अत्र ग्रहा अष्टाशीतिर्भवन्ति ततो द्वयोश्चन्द्रयो पह सप्तत्यधिकं शतं ग्रहाणां परिवारो जायते ततः पट् षष्टिः पटू सप्तत्यधिकशतेन गुण्यते जायन्ते सर्वस्मिन् मनुष्यक्षेत्रे एकादश सहस्राणि पहू शतानि पोडशाधिकानि (११६१६) महाग्रहाणामिति ॥१४॥ साम्प्रतं चन्द्रादित्यानां पङ्क्तिः प्रदर्शयति-'चत्तारि य पंतीओ' इत्यादि, इह मनुष्य क्षेत्रे चन्द्रादित्यानां 'चत्तारि य पंतीओ' चतस्रः पक्तयो भवन्ति यथा-वे पड़ती चन्द्राणां. द्वे च सूर्याणाम् एकैका च पक्ति· 'छावहिं छावहि' इति षट्षष्टि सूर्यादिसंख्यात्मका भवति, कथमिति तद्भावना चेत्थम्-एकः किल सूर्यो जम्बू द्वीपे मेरौ दक्षिणभागे चारं चरन वर्त्तते, एक उत्तर भागे, एवमेकश्चन्द्रो मेरोः पूर्वभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चार चरन् वर्तते तत्समश्रेणिस्थिती द्वौ सूर्यो दक्षिणभागे लवणसमुद्रे २, षड् धातको षण्डे ६. एकविंशतिः कालोदे २१, पत्रिशद् आभ्यन्तरपुष्करा॰ वर्तते । अस्यापि समश्रेणिव्यवस्थितौ द्वौ सूर्यो उत्तरभागे लवणसमुद्रे २, धातकीखण्डे षड् ६, कालोदे एकविंशतिः २१. आभ्यन्तरपुष्कराः पत्रिंशत्, ३६, इत्यस्यामपि द्वितीयायां पक्तौ सर्वसंख्यया षट्षष्टिः सूर्या जाताः ।२। तथा यो मेरोः पूर्वभागे चन्द्रश्चारं चरन् वर्तते तत् समश्रेणिव्यवस्थितौ HIGHIMHEHRIRH iiHTTERTHA

Loading...

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743