Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्राप्तिप्रकाशिकाटीका० प्रा०१९ सूर चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६७५ जिनानाम्-अतीतानागतवर्तमानकालभाविनां सर्वेषां जिनानामाज्ञाऽस्तीति भावनीयमिति । यद्येवं न कुर्यात् तदा अशुभद्रव्य क्षेत्रादि सामग्री प्राप्य कदाचिद शुभवेद्यानि कर्माणि, विपाकमवलम्ब्य उदयमासादयेयुः, तढदये च सती गृहीतवतेषु तद्भङ्गादि दोष प्रसङ्गः स्यात् । शुभ तिथिनक्षत्रमुह दिबलेन च शुभद्रव्यक्षेत्रादि सामग्रीलाभो भवेत् तेन तथाविधसामय्यां तु प्रायोऽशुभ कर्मविपाकस्य न संभव इति प्रवज्यादि ग्राहकस्य , निविघ्नं सामायिकपरिपालनादि भवेत्तस्माद् अवश्यं छमस्येन सर्वत्र शुभक्षेत्रादौ शुभतिथिनक्षत्रमुहूर्तादि ग्रहणाय यतितव्य मिति गाथा भावार्थः अत्र केचिदाशमन्ते-यद्येवं तहिं यदर्हन्तो भगवन्तः ,शुभतिथिनक्षत्रमुहूर्तादिकमनपेक्ष्येव व्रतानि गृहन्ति कथं तेषां व्रतादिपालनं भवति ? तथा न च तेषां समीपे प्रव्रज्याथै समुपस्थितेषु ते भगवन्तो जगत्स्वामिनः शुभतिथिनक्षत्रमुहर्तादि निरीक्षणं कृतवन्तः प्रत्युत कथितवन्तः, 'जहासुई देवाणुप्पिया मा पडिवंचं करेह' यथासुखं देवानुप्रिय मा प्रतिबन्धं कुरु, इति श्रूयते ? अत्राहते तु भगवन्तोऽर्हन्तोऽतिशयिनो भवेयुस्ततस्ते, स्वातिशयवलादेव सविध्नं निर्विघ्नं वा समधिगच्छन्ति, न ते स्व प्रव्रज्या, ममुपस्थितानां प्रव्रज्यादाने , च शुभ तिथिनक्षत्रमुहूदिक मपेक्षन्ते तेषां तथाविधातिशयसामर्थ्यवत्त्वात् , इति न तन्मार्गानुसरणं छवास्थानां न्याय्यम् । ये चैवं शन्ते ते परममुनिपर्युपासितवचनविडम्बका अपरिमथितजिनशासना गुरुपरम्परागतनिरवद्यविशद-, कालोचितसमाचारी परिपन्थिन. स्वच्छन्दमतिपरिकल्पितसामाचारीका विज्ञेयाः, तेषां यत्कथनम्'प्रवाजनादि धार्मिकशुभकार्येषु न शुभतिथिनक्षत्रमुहर्तादि किमपि निरीक्षणीयम्, 'यदा विरज्येत तदा प्रव्रज्येत' यदा वैराग्य समुत्यद्यते तदैव प्रव्रज्यां गृह्णीयात् इर्ति, तदसत्, मिथ्यात्वविजृम्भितं च तथाविजिनाज्ञासद्भावात् 'आणाधम्मो' इति जिनशासनस्य मौलिकनियमसद्भावाच्चेति ॥२१॥ साम्प्रतं सूर्यचन्द्राणां तापक्षेत्रमाह-'तेसिं पविसंताणं' इत्यादि, 'तेसिं' तेषां सूर्यचन्द्राणां 'पविसंताणं' प्रविशतां सर्वबाह्यमण्डलातू सर्वाभ्यन्तरमन्डले प्रवेशं कुर्वतां तदभिमुखं गच्छतामित्यर्थः 'तावक्खेत्तं तु' तापक्षेत्रं सूर्यस्य, प्रकाशक्षेत्रं च चन्द्रस्य 'निययं नियत मायामतः प्रतिदिन 'वड्ढए' वर्द्धते । 'तेणेव कमेण' तेनैव वर्द्धनक्रमेण 'निक्खमंताणं' निष्क्रमतां सर्वाभ्यन्तर मण्डलात् सर्वबाह्यमण्डलाभिमुख गच्छतां पुनः 'परिहायइ' प्रतिहीयते प्रतिदिनं परि क्षीयते तापक्षेत्रं प्रकाशक्षेत्रं चाल्पमल्पं भवतीत्यर्थः । तथाहि-सर्वेबाह्ये मण्डले चारं चरतां सूर्या चन्द्रमसां प्रत्येकं जम्बूद्वीपचक्रवालस्य -दशधा विभक्तस्य द्वौ दो भागो तापक्षेत्रं भवति, सूर्यस्य सर्वाभ्यन्तरमण्डलं प्रति गच्छतः प्रतिमण्डलं पष्टयधिकषट्त्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागो तापक्षेत्रस्य वर्द्धते, चन्द्रस्य तु मण्डलेपु, प्रत्येकं पौर्णमासी सभवे । क्रमेण प्रतिमण्डलं पइविंशतिः पइविंशति र्भागाः , परिपूर्णाः सप्तविंशतितमस्य च एकः सप्त भाग इति वर्द्धते. एवं च क्रमेण प्रतिमण्डलमभिवृद्धी, यदा सर्वाभ्यन्तरे, मण्डले चार चरतस्तदा प्रत्येकं जम्बू द्वीपचक्रवालस्य त्रयः परिपूर्णा दश भागास्तापक्षेत्रं भवति, ततः-पुनरपि सर्वाभ्यन्तरान्मण्डला(हि.

Page Navigation
1 ... 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743