Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६०
चन्द्रप्रशतिसूत्रे
1
शोभाम शोभन्त वा ३ । गाथा: - " अष्टेव शतसहस्राणि आभ्यन्तर पुष्करवरस्य विष्कम्भः । पञ्चाशत् शतसहस्राणि मानुषक्षेत्रस्य विष्कम्भः ||२॥ कोटिः द्विचत्वारिंशत्सहस्राणि देशते च कोनपञ्चाशे । मानुपक्षेत्रपरिरयः, पवमेव व पुष्करार्द्धस्य ||२|| द्वासप्ततिश्च चन्द्राः, द्वासप्ततिरेव दिनकरा दीताः । पुष्करचरद्रीपाद्धे चरन्ति पते प्रभासयन्त ॥ ३॥ त्रीणि शतानि षट् त्रिशत् पद् सहस्राणि महाग्रहाणां तु नक्षत्राणां तु भवन्ति पोडशे द्वे सहसे | ४ || अष्टचत्वारिंशत् शतसहस्राणि द्वाविंशतिः खलु भवन्ति सहस्त्राणि, द्वे शते पुष्क राई, तारागण कोटि कोटोनाम् ॥ १॥ द्वात्रिंशत्कं चन्द्रशतं द्वात्रिंशत्कं चैव सूर्याणां शतम् । सकलं मनुपलोक, चरन्ति एते प्रभासयन्तः ||६|| एकादश च सहस्राणि, पडपि च पोडशानि महाग्रहाणां तु । पट् शतानि पण्णवतानि, नक्षत्राणि त्रीणि च सहस्राणि ||७|| अष्टाशीतिः चत्वारिंशानि शतसहस्राणि मनुजलोके । सप्त च शतानि अन्यूनानि, तारागण कोटिकोटीनाम् ॥ ८॥ पप तारा पिण्डः सर्वसमासेन मनुजलोके । वहिः पुनस्ताराः, जिनैर्भणिता असंख्येयाः ||९|| इयत्कं तारायं, यद् भणितं मानुषे लोके । चार कलrangry संस्थितं ज्यौतिपं चरति ||१०|| रवि शशि ग्रहनक्षत्राणि, इयन्ति आख्यातानि मनुजलोके । येषां नाम गोत्रं न प्राकृताः प्रज्ञपविष्यन्ति ॥ ११॥ पटू पणिः पिटकानि, चन्द्रादित्यानां मनुजलोके । द्वौ चन्द्रो द्वौ सुर्यौ च भवत एकैकस्मिन् पिटके | १२|| पट् षष्टि पिटकानि, नक्षत्राणां तु मनुजलोके । पद् पञ्चाशद् नक्षत्राणि भवन्ति एकैकस्मिन् पिटके ||१३|| पट्ट पष्टिः पिटकानि, महाग्रहाणां तु मनुजलोके । पद् सप्ततं ग्रहशतं भवति पकै. कस्मिन् पिटके ||१४|| चतम्नश्च पङ्क्तयः चन्द्रादित्यानां मनुजलोके । पट् पष्टिः षष्टिश्च भवन्ति एकैकस्यां पंक्तौ ||१५|| पट् पञ्चाशत् पंक्तयः, नक्षत्राणां तु मनुजलोके । पट् षनिः पत्र पःि भवन्ति एकैकस्यां पक्तौ ॥१६॥ प सप्ततं ग्रहाणां परतिशत भवति मनुजलोके । पद् पष्टिः पद् पतिः भवन्ति एकैकस्यां पक्तौ ॥१७॥ ते मेरु मनुचरन्तः प्रदक्षिणावर्त्त मण्डलाः सर्वे । अनवस्थितयोगे, चन्द्राः सूर्याः ग्रहगणाश्च ||१८|| नक्षत्र तारकाणाम्, अवस्थितानि मण्डलानि ज्ञातव्यानि । ते अपि च प्रदक्षिणावर्त्तमेव मेरुमनुचरन्ति ॥ १२९ ॥ रजनीकर दिनकराणां, ऊर्ध्वमधश्च संक्रमो नास्ति । मण्डलसंक्रमण पुनः, साभ्यन्तर बाह्य तिर्यक् ||२०|| रजनीकर दिनकराणां, नक्षत्राणां महाग्रहाणां च । चारविशेषेण भवेत् सुख दुःख विधिर्मनुन्याणाम् ||२१|| तेषां प्रविशतां तापक्षेत्रं तु वर्द्धते नियतम् । तेनैव क्रमेण पुनः परिहीयते निष्क्रमताम् ||२|| तेषां कलम्बुक ( कदम्बक) पुष्पसंस्थिता भवन्ति तापक्षेत्र पथाः । अन्तश्च संकुचिता वहिविस्तृता चन्द्रसूर्याणाम् ||२३|| केन वर्द्धते चन्द्र परिहानिः केन भवति चन्द्रस्य । कालो वा ज्योत्स्ना वा, केनानुभावेन चन्द्रस्य ||२४|| कृष्णं राहु विमानं नित्यं चन्द्रेण भवति अविरहितम् । चतुरङ्गुलमसंप्राप्तं हित्वा चन्द्रस्य तत् चरनि ||२५|| द्वाप द्वापष्टि दिवसे दिवसे तु शुक्लपक्षस्य । यत् परिवर्द्धते चन्द्रः क्षपयति तेनैव कालेन ||२६|| पञ्चदश भागेन च चन्द्र पञ्चदशमेव तत् वृणुते | पञ्चदश भागेन च पुनरपि तदेव अपकाम्यति ॥२७॥ पचै चर्द्धते चन्द्रः, परिहानिरेव भवत चन्द्रस्य । कालो वा ज्योत्स्ना वा) एवमनुभावेन चन्द्रस्य ||२८|| अन्तर्मनुष्यक्षेत्रे, भवन्ति चारोगास्तु उपपन्ना | पञ्चविधा ज्योतिष्काः चन्द्राः सूर्या ग्रहगणाञ्च ॥ २९॥ तेन परं यानि शेषाणि चन्द्रादित्य ग्रहतारानक्षत्राणि । नास्ति गतिर्नापि चारः, अवस्थितानि
1
,

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743