________________
चन्द्रप्राप्तिसूत्रे व्याघातः-पर्वतादिस्खलनं तेन निर्वृत्तं व्यावातिममुच्यते । व्याघातरहितं यत् स्वभाविकं तदन्तरं निर्व्याधातिमं प्रोच्यते । मत्र जघन्येन यत् पट् पट्यधिके द्वे योजनशते अन्तरं प्रोक्तं तत् निषधकूटाटिकमपेक्ष्य वेदितव्यम् । तथाहि-निषधपर्वतः स्वभावतोऽपि चत्वारि योजन शतानि उच्चत्वेन वर्तते, तस्य चोपरि पञ्चायोजनोच्चानि कूटानि सन्ति, तानि च मूले पञ्च योजनशतानि आयामविष्कम्भाभ्याम्, मध्ये पश्च सप्तत्यधिकानि त्रीणि योजनशतानि, उपरि च साढ़े द्वे योजनशते, तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाविध जगत्स्त्रा भाव्याद् अष्टावष्टी योजनान्युभयतोऽवाधया कृत्वा तत्र ताराविमानानि परिभ्रमन्ति, ततो जघन्येन व्याधातिममन्तरं (२५०=८=८+२६६) पट्पष्टयधिके द्वे योजनशते भवतः । उत्कपेण हिचत्वारिंशदधिकद्विशतोत्तराणि द्वादशयोजनसहस्राणि (१२२४२) यद् व्याघातिममन्तरं प्रोक्तं तद् मेरुमपेठ्य ज्ञातव्यम्, तथाहि-मेरो दश योजन सहस्राणि (१००००), मेरोश्चोभयतोऽवाधया एकादशैकादश योजनशतानि एक विंशत्येकविंशत्यधिकानि (२२४२), इत्येवं सर्व संकलनया जायन्त द्वादश योजनसहस्राणि द्वे च शते द्विचत्वारिंशदधिके (१२२४२) इत्येव-'। मुत्कृष्टतो व्याधातिममन्तर मायातीति । निर्याघातिममन्तरं तु सूत्रे स्पष्टं प्रोक्तमेवेति ।। सू०१२॥
अथ चन्द्रसूर्याणामग्रमहिपीविषयं सूत्रमाह-'ता चंदस्स णं' इत्यादि, । मूलम्-ता चंदरत मंते जोइसिंदस्स जोइसरण्णो कइअग्गमहिसीओ पण्णत्ताओ? तो. चत्तारि अग्ग महिमीओ पण्णत्ताओ, तं जहा-चंदप्पभा १, दोसिणाभा २, अच्चि .. माली ३, पमंकरा ४। नत्य णं एगमेगाए देवीए चत्तारि चत्तारि देवी साहस्सीओ परिवारो ; पण्णत्तो । पभू णं ताओं एगमेग देवी अण्णाई चत्तारि २ देवी सहस्साई परिवार विउन्धि- - त्तए । एवामेव सपुव्यावरेणं सोलम देवी सहस्साई, सेत्तं तुडिए । ता पभूणं चंदे जोइ । सिंदे जोइसराया चंदवडिंसंए विमाणे समाए मुहम्माए तुडिएणं सद्धिं दिवाई भोगभोगाई झुंजमाणे विहरित्तए ? णो इण? संम? । ता कह ते णो पभू चंदे जोइसिंदे जोड सराया चंदवडिसए विमाणे ममाए मुहम्माए तुडिएणं सद्धि दिवाइं भोगभोगाई; मुंजमाण विहरित्तए? ता चदम्स णं जोइसिंदस्स जोइसरण्णो चंदवडिसए विमाणे सभाए मुहम्माए माणवएमु चेडय खंभेमु वयरामएसु गोल चट्टसमुग्गासु वहजिण सकहा संणि- - विवत्ता चिटुंति, ताओ ण चंदस्स जोडसिंदस्स जोइसरण्णो, अण्णेसिं चहणं जोइसियाणं देवाणय देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओसक्कारणिन्जाओ सम्माण-. णिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ, एवं खलु णो पभू चंदे जोइसिंदे जोइसराया चंढवडिसए विमाणे समाए मुहम्माए तुडिएण सद्धिं दिव्याइ भोग भोगाई .. भुनमाणे विद्वरिनए । पभूणं चंदे जोइसिटे जोइसराया चंदवडिसए विमाणे सभाए