________________
चन्द्राप्तिप्रकाशिका टोका प्रा.१८. सू.१२ ताराणां परस्परमन्तरनिरूपणम् ६४५'..
व्याख्या-'ता एएसि णं' इति ' एतेषां चन्द्रसूर्यग्रहनक्षत्रताराणां मध्ये के पर्द्धयः के महर्द्धय इति 'प्रश्नसूत्रं सुगमम्' । भगवानाह 'ता ताराहितो' इत्यादि, ताराभ्यः । ताराविमानस्थितदेवेभ्यः तारादेवानामपेक्षया नक्षत्राणि नक्षत्रविमानस्थिता देवा महर्द्धिकाः । नक्षत्रेभ्यो ग्रहा महर्दिकाः । ग्रहेभ्य. सूर्या महद्धिकाः सूर्येभ्यश्चन्द्रा महर्द्धिकाः । सर्वेभ्योऽल्पर्द्धिकास्ताराः । सर्वेभ्यो महर्द्धिकाश्चन्द्रा इति ॥१० ११॥ ' अथ ताराणां परस्परमन्तरविषयं सूत्रमाह 'ता जबुद्दीवेणं' इत्यादि
मूलम्-ता जंबुद्दीवेणं दीवे भंते तारा स्वस्स य एस णं केवइए अवाहाए अंतरे पण्णत्ते? दुविहे अंतरे पण्णत्ते, तं जहा-वाघाइमे य । निवाघाइमेय तत्थ णं जे से वाघाइमे से णं जहण्णेणं दोण्णि छावट्ठाइ जोयणसयाई उक्कोसेणं वारस जोयण सहस्साई दोण्णि वायालाई जोयणसयाई ताराबस्स य तारास्वस्स य अवाहाए अंतरे पण्णत्ते । तत्थ - णं जे से णिवाघाइमे से जहण्णेणं पंच धणुसयाई, उक्कोसेणं अद्ध जोगणं तारा रुवस्स य ताराख्वस्स य अवाहाए अंतरे पण्णत्ते ॥सू०१२॥
छाया-तावत् जम्बूद्वीपे खलु द्वीपे भदन्त ! तारारूपस्य च एतत् खलु कियत्कम् अवाघया अन्तरं प्रशप्तम् ? द्विविधमन्तरं प्रज्ञप्तं, तद्यथा-व्याघातिमं च निर्व्याघातिमं च । तत्र खलु यत्तद् व्याघातिमं तत् जघन्येन द्वे पट् पष्ठे (पट्पट्यधिक) योजनशते, उत्कर्पण द्वादश योजन सहस्राणि द्वे द्विचत्वारिंशे (द्विचत्वारिंशदधिक) योजनशते' तारा रूपस्य तारा रूपस्य च अबाधया अन्तरं प्रज्ञप्तम् । तत्र खलु यत्तद् निर्व्याधातिम तत् जघन्येन पञ्चधनुः शतानि उत्कर्पण अर्द्धयोजनं तारारूपस्य तारारूपस्य च अचाधया' अन्तरं प्रशप्तम् ॥सू० १२॥
व्याख्या-'ता जम्बूद्दीवेणं' इत्यादि प्रश्नसूत्रं सुगमम्, अत्र मध्यजम्बूद्वीपे ताराणामन्तरं कियत्कं अबधया प्रज्ञप्तम् भगवानाह-'दुविहे अंतरे पण्णत्ते' अन्तरं द्विविधं प्रज्ञप्तम् व्याघातिम निर्व्याघातिमं चेति । तत्र यद् व्याघातिममन्तरं तत् जघन्येन 'दोन्नि छावट्ठाई जोयणसयाई' पटपष्टयधिके द्वे योजनशते षट्पष्ट्यधिकद्विशतयोजनपरिमितमन्तरमबाधया अव्यवहितेन प्रोक्तम्।' उत्कर्षण व 'वारस जोयणसहस्साई दोण्णि वायालाई जोयणसयाई द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके (१२२४२) तत्परिमितमन्तरमुत्कृष्टेन एकस्मात्तारारूपाद् द्वितीयस्य । तारारूपस्य अबाधया व्यवधानेनान्तरं 'प्रोक्तम् । 'तत्थ णं' इत्यादि, तत्र खलु यद् निर्व्याधातिममन्तरं तत् 'जहण्णेणं पंचधणुसयाई जघन्येन 'पञ्चशतधनूंषि पञ्चशतधनुःपरिमितम् । 'उक्कोंसेणं । अद्धजोयणं' उत्कर्षेण अर्द्धयोजनपरिमितमन्तरं तारारूपस्य तारारूपस्य च एक द्वितीययोः । परस्परमन्तरमबाधया प्रज्ञप्तम् ॥ अत्रेयं भावना-व्याघातिमनिर्व्याघातिमयोरयमर्थः व्याहनन ।