________________
--
६४४
चन्द्रप्राप्तिसूत्रे छाया-पोडश सहस्राणि वहन्ति चन्द्रयोश्चैव सूर्ययोः ।
अष्टैव सहस्राणि एकैकस्मिन् ग्रहविमाने ॥१॥ चत्वारि सहस्राणि, नक्षत्रे च , वहन्ति एकैकस्मिन् ।
द्वे चैव सहले, तारारूपे एकैकस्मिन् ॥२॥ इति । सू० ॥९॥ अथ चन्द्रादीनां शीव्रगति मन्दगति विषयं सूत्रमाह 'एए सिण' इत्यादि
मूलम्– एएसि ॥ चंदिमवरियगहगणणखत्ततारारूवाणं भंते कयरे कयरेहितो सिग्धगई वा मंद गईवा ? ता चंदेहितो सूरा सिग्धगई सूरेहितो गहा सिग्धगई गहेहितो णक्खत्ता सिग्धगई। णक्खत्तेहितो तारा सिग्धगई ! सव्वापगई चंदा, सव्वसिग्धगई तारा ॥१०॥
छाया एतेपां खलु भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतमे कतमेभ्यः शीघ्रगतयो वा मन्दगतयो वा? 'तावत् चन्द्राभ्यां सूयाँ शीघ्रगती, सूर्याभ्यां ग्रहाः शीघ्रगतयः, अहेभ्यो नक्षत्राणि शीघ्र ,गतीनि, नक्षत्रेभ्यः तारारूपाणि शिघ्रगतीनि । सर्वाल्पगती चन्द्रौ, सर्व शीघ्र गतयस्तारा ॥सू०१०॥
व्याख्या-'एएसिणं' इति एतेषां चन्द्रादीनां मध्ये के केभ्यः शीघ्रगतयो मन्दगतयश्च सन्तीति ' प्रश्नसूत्रं सुगमम् । भगवानाह-'ता चंदेहितो' 'इत्यादि, चन्द्राभ्यां सूर्यो, शीघ्रगती, सूर्याभ्यां ग्रहाः शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रगतीनि, नक्षत्रेभ्यस्ताराः शीघ्रगतयः । एषु सभ्योऽल्पगतिमन्तश्चन्द्राः, सर्वेभ्यः शीघ्रगतिमत्यस्ताराः । एतत् सूत्रं पूर्वमप्युक्तं परं विमान वहनप्रसङ्गात् पुनरप्यत्रोक्तमित्यदोषः ॥सू०१०॥'
' . अथ चन्द्रादीनाम् ऋद्धिसूत्रमाह-'ता. एएसिण', इत्यादि ।
मूलम्-ता एएसि णं चंदिमसरियगहगणणक्खत्तताराख्वाण भते ! कयरे कयरेहितो ! अग्यिड्ढिया वा महिड्डियावा । ताराहिता णक्खत्ता महिड्ढिया णक्खत्तेहितो गहा महिड्डिया, गहेहितो सूरिया महिड्ढिया, सूरिएहितो चंदा महिड्ढिया। सयप्पिड्ढिया तारा, सध्यमहिइंढियां चंदा"।सू०११॥ ' '
छाया-तावत् एतेषां खलु चन्द्रसूर्यग्रहगणनक्षत्रंतारारूपाणां भदन्त ! कतमे कतमेभ्यः अल्पद्धिका वा महद्धिका वा १ ताराग्यो नक्षत्राणि महाद्धिकानि, नक्षत्रेभ्यो प्रहा महद्धिकाः, ग्रहेभ्यः सूर्या महद्धिका सूर्येभ्यः चन्द्रा महर्द्धिकाः सर्वाल्पद्धिकास्ताराः, सर्वमहद्धिको चन्द्रौ सू० ११॥