________________
'चन्द्राप्तिप्रकाशिका टोका० प्रा. १८ सू.१३ चन्द्रसूर्याणामग्रमहिण्य कथनम् ६४७
सुहम्माए चंदसि सीहासणंसि चउहि सामाणियसाहस्सोहिं, चउहि अग्गमहिसीहिं - सपरिवाराहिं तिहिं परिसाहि, सत्तर्हि अणीयाहिं सत्तहिं अणिगहिवइहिं सोल सहि आयरक्खदेवसाहस्सीहिं, अण्णेहि य वहहिं जोइसिहिं देवेहिं देवीहि य सद्धि संपरिबुडे महयाहयणट्टगोयवाइयतंतीतलतालतुडियषणमुइंगपडुप्पबाइयरवेणं दिव्वाई भोग'भोगाई भुंजमाणे विहरित्तए केवलं परियारणिड्ढिए, णोचेव ण मेहु णवत्तियाए । ता सरस्स णं जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ । ता चत्तारि अग्ग महिसीओ पण्णत्ताओ, तं जहा-वरप्पभा १, आतवा २, अच्चिमाला ३, पभंकरा-४, सेसं जहा चंदस्स, णवरं सूरवडिसए विमाणे जाव णो चेव णं मेहुणवत्तियाए ॥सू०१३॥
छाया-तावत् चन्द्रस्य खलु भदन्त १ ज्योतिपेन्द्रस्य जौतिपराजस्य कति अग्र महिप्यः प्रनप्ताः १ तावत् चतस्रः अग्रमहियः प्रज्ञप्ताः । तथथा-चन्द्रप्रभा १, ज्योत्स्नाभा अचिर्मालिः ३ प्रभंकरा ४ तत्र खलु एकैकस्या देव्याः चतस्रश्चतस्रो देवी साहस्यः परिपारः प्रज्ञप्तः । प्रभवः खलु ताः एकैका देवी अन्यानि चत्वारि चत्वारि देवी सहनाणि परिवार विकुर्वि तुम् । । एवमेव सपूर्वापरेण पोडश देवी सहस्राणि, तदेतत् त्रुटिकम् । तावत् प्रभुः खलु भदन्त । चन्द्र जौतिपेन्द्रः ज्योतिषराजः:-चन्द्रावतंसके विमाणे सभायां सुधर्मायां त्रुटिकेन साद्धदिव्यान् भोगभोगान् भुजानो विहर्तुम् ? नायमर्थः समर्थः । तावत् कथं भदन्त ! स नो प्रभुः जोतिपेन्द्रो ज्यौतिपराजः चन्द्रावतंसके विमाने सभायां सुधर्मायां त्रुटिकेन साद्ध दिव्यान् भोगभोगान् भुजानो विहतम् १ तावत् चन्द्रस्य खलु ज्यौतिपेन्द्रस्य जौतिपराजस्य चन्द्रावतंसके विमाने सभायां सुधर्मायां माणवकेपु चैत्यस्तम्मेषु पनमयेपु गोलवृत्तसमुद्गकेपु वहनि जिनसक्थीनि (जिनास्थिनि) संनिक्षिप्तानि तिष्ठन्ति, तानि खलु चन्द्रस्य जोतिषेन्द्रस्य ज्यौतिषराजस्य, अन्येषां च बहूनां ज्यौतिषिकाणां देवानां च देवीनां च अर्चनीयानि वन्दनोयानि सत्करणीयानि सम्माननीयानि कल्याणानि मागल्यानि देवतानि चैत्यानि पर्युपासनीयोनि, एवं खलु नो प्रभुश्चन्द्रः ज्यौतिषेन्द्रः ज्यौतिपराजः चन्द्रावतंसके विमाने सभायां सुधर्मायां त्रुटिकेन सार्द्ध दिव्यान् भोगभोगान् भुजानो विहर्तुम् ॥ प्रभुः खलु चन्द्रः ज्योतिषेन्द्रः ज्योतिषरत्जः चन्द्रावतंसके विमाने सभायां सुधर्मायां चान्द्रे सिंहासने चतसृभि सामानिकसाहस्रीभिः चतसृभिः अग्रमहिषीभिः सपरिवाराभिः, तिसृभि पर्पद्भि, सप्तभि अनिकैः, सप्तभिः, अनीकाधिपतिभिः. पोडशिकाभि आत्मरक्षक देवसाहस्रोभिः, अन्यैश्च बहुभिः ज्योतिषिकैः देवैः देवीभिश्च साद्ध संपरिवृतः महताहत नाट्यगीतवादित्र तन्त्रो तलतालत्रुटितधनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुजानो विहर्तुम् केवलं परीचारणऋद्धया, नो चैव मैथुनवृत्त्या । तावत् सूर्यस्य खलु भदन्त ! ज्यौतिषेन्द्रस्य ज्यौतिषराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? तावत् चतस्रः अग्रमहिण्यः प्राप्ताः, तद्यथा-सूर्यप्रभा १, आतपा २, अचिर्मालिः ३, प्रभंवरा, शेष, यथा चन्द्रस्य नवरं सूर्यावतंसकें विमाने यावत् नो चैव खलु मैथुन वृत्त्या सू०१३॥