Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्राप्तिप्रकाशिकाटोका. प्रा.१८ सू. १४ ज्योतिष्कदेवदेवीनां स्थितिनिरूपणम् ६४९ विमाने' इति पठनीयम् । शेपं जाव' यावत् ? नो चेव णं मेहुणवत्तियाए' इति पर्यन्तिं सर्व चन्द्रदेववर्णनवदेव वाच्यमिति ॥ सू०१३।।
ज्यौतिष्क देवदेवीनां स्थितिविषयं सूत्रमाह 'ता जोइसियाणं' इत्यादि । .. मूलम्-ता जोइसियाणं भंते देवाणं केवइयं कालं ठिई पण्णत्ता । जहण्णेणं अअह भाग पलिओवमं, उक्कोसेणं पलिओवमं, वाससयसहस्समब्भहियं । ता जोइ सिणीणं भंते ! देवीणं केवइयं कालं ठिई पण्णत्ता ! ता जहण्णेणं अट्ठ भागपलिओचम, उक्कोसेणं अद्ध पलिओवमं, पण्णासाए वाससहस्से हिं अभडियं । ता चंद विमाणे णं भंते देवाणं केवडयं कालं ठिई पण्णता । जहण्णेणं चउभागपलिओवमं, उक्कोसेणं पलिओवमं वास सयसहस्समन्महियं । ता चंदविमाणेणं भंते ! देवीणं केवइयं कालं ठिई पण्णता ? जहण्णे णं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं , पण्णासाए वाससहस्सेहि अन्भहियं । ता सूर विमाणेणं भंते देवाणं केवइयं कालं ठिई पण्णत्ता । जहण्णेणं चउभाग पलिओचम, उक्कोसेणं पलिभोरमं वाससहस्समभहियं । ता सूरविमाणेणं भंते ! देवोणं केवडय कालं ठिई पण्णत्ता । जहण्णेणं चउभागपलिओवम, उक्को सेणं अद्धपलिओवमं पंचर्हि वाससएहि अभहियं । ता गहविमाणेणं भंते ! देवाण केवई कालं ठिई पण्णत्ता । जहण्णेण चउभागपलिओवमं उक्कोसेणं पलिभोवमं । ता गहविमाणेणं भंते ! देवीण कवायं कालं ठिई पण्णत्ता ! जहण्णेण चउभागपलिओवम, उक्कोसेणं अद्ध पलिओवमं । ता णक्खत्तविमाणेणं भते देवाणं केवइयं कालं ठिई पण्णत्ता ? जहण्णेणं चउभागपलिओवर्मा, उक्कोसेण अद्धपलिओवमं । ता णक्खत्तविमाणेणं भंते ! देवीणं स्वइयं कालं ठिई पण्णता? जहण्णेणं अट्ठभागपलिओवमं उकोसेणं चउभाग पलिओवमं ता ताराविमाणे ण भंते ! देवाणं पुच्छा, जहण्णे णं अट्ठभागपलिओवमं, उक्कोसेणं चउन्भागपलिओवमं । ता ताराविमाणेणं भंते ! देवीण पुच्छा, जहण्णेण अट्ठभाग पलिओवमं उक्कोसेण साइरेग अट्ठभागपलिओवमं ॥९०१४॥
छाया-तावत् ज्योतिषिकाणां भदन्त ! देवानां कियत्कं कार्ल स्थितिः प्रज्ञता! जघन्येन अष्ट भागपल्योपमम्, उत्कर्पण पल्योपमम् वर्षशतसहस्राभ्यधिकम् । तावत् ज्योतिषिकीणां भदन्त ! देवोनां कियत्कं कालं स्थितिः प्रज्ञप्ता ! जघन्येन अष्ट भाग पल्यो पमम् उत्कर्षण अई पल्योपमम्. पञ्चाशता वर्ष सहस्रैरभ्यधिकम् । तावत् चन्द्रविमाने खलु भदन्त । देवानां क्रियत्क कालं स्थितिः प्रज्ञप्ता जघन्येत चतुर्भाग पल्योपमम् उत्कर्षण पल्योपमम् वर्षशतसहस्राभ्यधिकम् तावत् चन्द्रविमाने खलु भदन्त ! देवीनां कियत्कं कालं स्थितिः प्रशता ? जघन्येन चतुर्भागपल्योपमम् उत्कर्षेण अर्द्धपल्योपमं पञ्चाशता

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743