SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटोका. प्रा.१८ सू. १४ ज्योतिष्कदेवदेवीनां स्थितिनिरूपणम् ६४९ विमाने' इति पठनीयम् । शेपं जाव' यावत् ? नो चेव णं मेहुणवत्तियाए' इति पर्यन्तिं सर्व चन्द्रदेववर्णनवदेव वाच्यमिति ॥ सू०१३।। ज्यौतिष्क देवदेवीनां स्थितिविषयं सूत्रमाह 'ता जोइसियाणं' इत्यादि । .. मूलम्-ता जोइसियाणं भंते देवाणं केवइयं कालं ठिई पण्णत्ता । जहण्णेणं अअह भाग पलिओवमं, उक्कोसेणं पलिओवमं, वाससयसहस्समब्भहियं । ता जोइ सिणीणं भंते ! देवीणं केवइयं कालं ठिई पण्णत्ता ! ता जहण्णेणं अट्ठ भागपलिओचम, उक्कोसेणं अद्ध पलिओवमं, पण्णासाए वाससहस्से हिं अभडियं । ता चंद विमाणे णं भंते देवाणं केवडयं कालं ठिई पण्णता । जहण्णेणं चउभागपलिओवमं, उक्कोसेणं पलिओवमं वास सयसहस्समन्महियं । ता चंदविमाणेणं भंते ! देवीणं केवइयं कालं ठिई पण्णता ? जहण्णे णं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं , पण्णासाए वाससहस्सेहि अन्भहियं । ता सूर विमाणेणं भंते देवाणं केवइयं कालं ठिई पण्णत्ता । जहण्णेणं चउभाग पलिओचम, उक्कोसेणं पलिभोरमं वाससहस्समभहियं । ता सूरविमाणेणं भंते ! देवोणं केवडय कालं ठिई पण्णत्ता । जहण्णेणं चउभागपलिओवम, उक्को सेणं अद्धपलिओवमं पंचर्हि वाससएहि अभहियं । ता गहविमाणेणं भंते ! देवाण केवई कालं ठिई पण्णत्ता । जहण्णेण चउभागपलिओवमं उक्कोसेणं पलिभोवमं । ता गहविमाणेणं भंते ! देवीण कवायं कालं ठिई पण्णत्ता ! जहण्णेण चउभागपलिओवम, उक्कोसेणं अद्ध पलिओवमं । ता णक्खत्तविमाणेणं भते देवाणं केवइयं कालं ठिई पण्णत्ता ? जहण्णेणं चउभागपलिओवर्मा, उक्कोसेण अद्धपलिओवमं । ता णक्खत्तविमाणेणं भंते ! देवीणं स्वइयं कालं ठिई पण्णता? जहण्णेणं अट्ठभागपलिओवमं उकोसेणं चउभाग पलिओवमं ता ताराविमाणे ण भंते ! देवाणं पुच्छा, जहण्णे णं अट्ठभागपलिओवमं, उक्कोसेणं चउन्भागपलिओवमं । ता ताराविमाणेणं भंते ! देवीण पुच्छा, जहण्णेण अट्ठभाग पलिओवमं उक्कोसेण साइरेग अट्ठभागपलिओवमं ॥९०१४॥ छाया-तावत् ज्योतिषिकाणां भदन्त ! देवानां कियत्कं कार्ल स्थितिः प्रज्ञता! जघन्येन अष्ट भागपल्योपमम्, उत्कर्पण पल्योपमम् वर्षशतसहस्राभ्यधिकम् । तावत् ज्योतिषिकीणां भदन्त ! देवोनां कियत्कं कालं स्थितिः प्रज्ञप्ता ! जघन्येन अष्ट भाग पल्यो पमम् उत्कर्षण अई पल्योपमम्. पञ्चाशता वर्ष सहस्रैरभ्यधिकम् । तावत् चन्द्रविमाने खलु भदन्त । देवानां क्रियत्क कालं स्थितिः प्रज्ञप्ता जघन्येत चतुर्भाग पल्योपमम् उत्कर्षण पल्योपमम् वर्षशतसहस्राभ्यधिकम् तावत् चन्द्रविमाने खलु भदन्त ! देवीनां कियत्कं कालं स्थितिः प्रशता ? जघन्येन चतुर्भागपल्योपमम् उत्कर्षेण अर्द्धपल्योपमं पञ्चाशता
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy