Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
काशिकाका०प्रा १८सू. ३मन्दर लोकान्त पर्वतात्चन्द्रस्य परिवारंज्योतिश्चकचारम् ६३७ देवस्स अट्ठासी गहा परिवारो पण्णत्तो, अट्ठावीसं णक्खत्ता परिवारो पण्णत्तो, गाहा "छावद्विसहस्साईं, णवचेव सयाई, पंचुत्तराई पंचसयराई एगससी परिवारो, तारा गण कोडि कोडी |१| परिवारो पण्णत्तो ॥ ३॥
छाया -- तावत् एकैकस्य खलु चन्द्रस्य देवस्य कियन्तो ग्रहाः परिवारः प्रज्ञप्तः ? कियन्ति नक्षत्राणि परिवारः प्रज्ञप्तः ? कियन्त्यस्ताराः परिवारः प्रज्ञप्तः ? । तावत् एकैकस्य खलु चन्द्रस्य देवस्य अष्टाशीतिर्ग्रहाः परिवारः प्रज्ञप्तः, अष्टाविंशतिर्नक्षत्राणि परिचारः प्रज्ञप्तः, गाथा-पट् पष्टिः सहस्राणि नव चैव शतानि पञ्चोत्तराणि (६६९०५) । एकशशि परिवारः, तारा गण कोटिकोटिनाम् ||१|| परिवारः प्रज्ञप्त ॥ सू० ३||
व्याख्या- 'ता एगमेगस्स णं' इत्यादि चन्द्रपरिवार प्रतिपादकं सूत्रं सुगम मिति न व्याख्यायते, नवरं चन्द्रस्य तारापरिवारपरिमाणं - पश्चोत्तर नवशताधिकपट्षष्टि सहस्रकोटीकोटी संख्यक मिति ॥ सू० ३ ॥
अथ मन्दरपर्वतात् ज्योनिश्चक्रस्यान्तरमाह - ता 'मंदरस्य णं' इत्यादि,
मूलम् - ता मंदरस्स णं पव्वयस्स केवइयं अवाहाए जोइसे चारं चरइ ? ता एक्कारस एक्कवीसाई जोयणसयाई अवाहाए जोइसे चारं चरइ । ता लोयंताओ णं केवइयं अवाहाए जोइसे पण्णत्ते ? ता एक्कारस एक्कादपई जोयणस्याद् - अवाहाए जोइसे पण्णत्ते ॥ सू० ४ ॥
छाया -- तावत् मन्दरस्य खलु पर्वतस्य कियत्या अवाधया ज्यौतिपं चारं चरति ? तावत् एकादश एकविंशानि योजनशतानि अवाधया ज्यौतिषं चारं चरति । तावत् लोकान्तात् खलु कियत्या अवाधया ज्यौतिपं प्रज्ञप्तम् ? तावत् एकादश एकादशानि योजनशतानि भवाध्या ज्यौतिषं प्रज्ञप्तम् ॥० ||४||
व्याख्या – 'ता मंदरस्त णं' इत्यादि मन्दरपर्वतविषयक ज्यौतिश्चक्रान्तरसूत्रमपि सुगममेव, नवर ं ज्योतिश्चक्रं मेराः सर्व नः सर्वदिक्षु एकविंशत्यधिकानि एकादश योजनशतानि मुक्त्वा तदनन्तर चक्रवालतया ज्योतिश्चकं चारं चरति । अथ लोकान्तात्तदेव प्रदर्श्यते 'ता लोयंताओ' इत्यादि 'ता' तावत् 'लोयंताओ' लोकान्तात् अर्वाक् लोकान्तात्पूर्वं मित्यर्थः इत्यादि प्रश्नसूत्र - सुगमम् । भगवानाह 'ता एकारस' इत्यादि, 'ता' तावत् 'एक्कारस एक्का - राई जोयणसयाई' एकादश एकादशानि योजनशतानि एकादशाधिकानि एकादश योजनशतानि (११११) योजनानां- 'अवाहाए' अबाधया - लोकान्तात्पूर्वमन्तरेण - लोकान्तभागात् लोकाभिमुख एकादशाधिकैकादशशतयोजनानि आगत्यात्रान्तरे ' जोइसे' ज्योतिषं ज्योतिश्चक्रं 'पण्णत्ते'प्रज्ञप्त भगवतेति । सू० ॥ ४ ॥
अथाग्रे 'जीवाभिगमस्यातिदेशमाह - ' एवं जहा जोवाभिगमे' इत्यादि ।

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743