SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ काशिकाका०प्रा १८सू. ३मन्दर लोकान्त पर्वतात्चन्द्रस्य परिवारंज्योतिश्चकचारम् ६३७ देवस्स अट्ठासी गहा परिवारो पण्णत्तो, अट्ठावीसं णक्खत्ता परिवारो पण्णत्तो, गाहा "छावद्विसहस्साईं, णवचेव सयाई, पंचुत्तराई पंचसयराई एगससी परिवारो, तारा गण कोडि कोडी |१| परिवारो पण्णत्तो ॥ ३॥ छाया -- तावत् एकैकस्य खलु चन्द्रस्य देवस्य कियन्तो ग्रहाः परिवारः प्रज्ञप्तः ? कियन्ति नक्षत्राणि परिवारः प्रज्ञप्तः ? कियन्त्यस्ताराः परिवारः प्रज्ञप्तः ? । तावत् एकैकस्य खलु चन्द्रस्य देवस्य अष्टाशीतिर्ग्रहाः परिवारः प्रज्ञप्तः, अष्टाविंशतिर्नक्षत्राणि परिचारः प्रज्ञप्तः, गाथा-पट् पष्टिः सहस्राणि नव चैव शतानि पञ्चोत्तराणि (६६९०५) । एकशशि परिवारः, तारा गण कोटिकोटिनाम् ||१|| परिवारः प्रज्ञप्त ॥ सू० ३|| व्याख्या- 'ता एगमेगस्स णं' इत्यादि चन्द्रपरिवार प्रतिपादकं सूत्रं सुगम मिति न व्याख्यायते, नवरं चन्द्रस्य तारापरिवारपरिमाणं - पश्चोत्तर नवशताधिकपट्षष्टि सहस्रकोटीकोटी संख्यक मिति ॥ सू० ३ ॥ अथ मन्दरपर्वतात् ज्योनिश्चक्रस्यान्तरमाह - ता 'मंदरस्य णं' इत्यादि, मूलम् - ता मंदरस्स णं पव्वयस्स केवइयं अवाहाए जोइसे चारं चरइ ? ता एक्कारस एक्कवीसाई जोयणसयाई अवाहाए जोइसे चारं चरइ । ता लोयंताओ णं केवइयं अवाहाए जोइसे पण्णत्ते ? ता एक्कारस एक्कादपई जोयणस्याद् - अवाहाए जोइसे पण्णत्ते ॥ सू० ४ ॥ छाया -- तावत् मन्दरस्य खलु पर्वतस्य कियत्या अवाधया ज्यौतिपं चारं चरति ? तावत् एकादश एकविंशानि योजनशतानि अवाधया ज्यौतिषं चारं चरति । तावत् लोकान्तात् खलु कियत्या अवाधया ज्यौतिपं प्रज्ञप्तम् ? तावत् एकादश एकादशानि योजनशतानि भवाध्या ज्यौतिषं प्रज्ञप्तम् ॥० ||४|| व्याख्या – 'ता मंदरस्त णं' इत्यादि मन्दरपर्वतविषयक ज्यौतिश्चक्रान्तरसूत्रमपि सुगममेव, नवर ं ज्योतिश्चक्रं मेराः सर्व नः सर्वदिक्षु एकविंशत्यधिकानि एकादश योजनशतानि मुक्त्वा तदनन्तर चक्रवालतया ज्योतिश्चकं चारं चरति । अथ लोकान्तात्तदेव प्रदर्श्यते 'ता लोयंताओ' इत्यादि 'ता' तावत् 'लोयंताओ' लोकान्तात् अर्वाक् लोकान्तात्पूर्वं मित्यर्थः इत्यादि प्रश्नसूत्र - सुगमम् । भगवानाह 'ता एकारस' इत्यादि, 'ता' तावत् 'एक्कारस एक्का - राई जोयणसयाई' एकादश एकादशानि योजनशतानि एकादशाधिकानि एकादश योजनशतानि (११११) योजनानां- 'अवाहाए' अबाधया - लोकान्तात्पूर्वमन्तरेण - लोकान्तभागात् लोकाभिमुख एकादशाधिकैकादशशतयोजनानि आगत्यात्रान्तरे ' जोइसे' ज्योतिषं ज्योतिश्चक्रं 'पण्णत्ते'प्रज्ञप्त भगवतेति । सू० ॥ ४ ॥ अथाग्रे 'जीवाभिगमस्यातिदेशमाह - ' एवं जहा जोवाभिगमे' इत्यादि ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy