SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ૮ चन्द्रप्राप्तिसूत्र मूलम्-एवं जहेब जीवाभिगमे तहेव णेयवं-सव्वभितरिल्लं चारं, संठाणं, पमाण, वहंति, सीहगई, इड्ढी तारंतरं, अग्गमहिसीओ, ठिई, अप्पा बहुयं जाव तारायो संखेन्ज गुणा ॥सू०॥५॥ छाया--यथैव जीवाभिगमे तथैव ज्ञातव्यम्-सर्वाभ्यन्तरकश्चारः, संस्थानम्, प्रमाणम्, वहंति, शीव्रगतिः, ऋद्धिः, तारान्तरम्, अग्रमहिण्यः, स्थितिः, अल्पवहुत्वम् यावत् ताराः संख्येयगुणाः ॥ सू०-५ ।। व्याख्या-'जहेच जीवाभिगमे' इति, 'जहेव' यथैव येन प्रकारेण 'जीवाभिगमे जीवाभिगमसूत्रे कथितं 'तहेव' तथैव तेनैव प्रकारेण तत्रोक्तानुसारेण 'णेयव्यं' ज्ञातव्यम् । अवगन्तव्य पठितव्यमित्यर्थः । किं किं ज्ञातव्यमित्याह-सव्वभितरए' इत्यादि, 'सव्यभितरए चार' सर्वा यन्तरकश्चारः-नक्षत्राणां सर्वाभ्यन्तरचारप्रभृतिका वक्तव्यता वाच्या। तथा 'संठाणे' सस्थानम् चन्द्रादि विमानाना सस्थानम्-आकृाते रूपं वक्तव्यम् । तदनन्तरं प्रमाणं चन्द्रादि विमानानामेव आयामादि प्रमाणं प्रतिपादयितव्यम् । तदनन्तरं 'वहंति' इति यावन्तः सिंहाद्या कृतयो देवा यं विमानं वहन्ति तद्विपया वक्तव्यता वाच्या । ततः 'सीहगई' शात्रगतिरिति कः कस्मात् शीघ्रगतिरिति वाच्यम् । तत्पश्चात् 'इड्ढी' ऋद्रिश्चन्द्रादीनां देवानां वक्तव्या । तदनन्तरं .'तारंतरं' तारान्तरम् ताराणां जघन्यत उत्कृष्टतश्चान्तरं कियत्कियत्परिमितमिति प्रतिवाच्यम् । तत्पश्चात् 'अग्गम हिसीओ' अग्रमहिष्यः चन्द्रादीना मनमहिप्यो वक्तव्याः । ततः 'ठिई' स्थितिस्तेपामेव चन्द्रादीनां वाच्या । तदनन्तरम् 'अप्पा. बहुयं' अल्पबहुत्वं वक्तव्यम् तत् कियत्पर्यन्त मित्याह-'जाव' इत्यादि, 'नाव' यावत् "तारा संखेज्जगुणा" पूर्वोन, परिमाणात् तारा. संख्येय गुणा; इति पर्यन्तं सर्वमत्र वक्तव्यं यावत् अष्टादशतमप्रामृतपरिसमाप्तिमिति भावः ।।सू०५॥ __तदेवं पूर्व जीवाभिगमस्यातिदेश. प्रोत, साम्प्रतं तदतिदेशप्रदर्शितानि सूत्राणि साक्षात् प्रदर्शयन् प्रथमे सर्वाभ्यन्तरादि चारसूत्रमाह--'ताजंबुद्दीवेणं' इत्यादि, मूलम्ता जंबुद्दीवेणं दीवे भंते कयरे णक्खत्ता सम्बन्भंतरिल्लं चारं चरति ? कयरे णक्सत्ता सव्यवाहिरिल्लं चारं चरति ? कयरे णस्वत्ता सव्वुवरिल्लं चार चरंति ? कयरे णवत्ता हिडिल्लं चारं चरनि ? ता अभोई णक्खत्ते सव्व भितरिल्लं चारं चरइ, मृले णऋग्वत्ते सव्य बाहिरिल्लं चार चरइ साई णक्खत्ते सव्वुवरिल्लं चार चरइ भरणी णक्खत्ते सन्न हेडिल्ल चार चरइ । मू.. ॥६॥ छाया--नावत् जम्बू दीप नलु डीपे भदन्त ! कतमत् नक्षत्र सर्वाभ्यन्तरकं चारं चरति ? कनमन नक्षत्र मयंयाधक चारं चरति ? कतमत् नक्षत्रं सर्वोपरितनं चार चरति ? फनमन नक्षयं गांधम्ननं चार चरति ? । अभिजिन्नक्षत्र सर्वाभ्यन्तरं चार परति, भूल नक्षत्रं नवाहर चार चानि स्वातिनक्षत्रं सर्वोपरितन चार चरति, मरणोनक्षत्र सवाधिस्तनं चार चरति ॥ सू० ६॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy