________________
चन्द्रप्रक्षप्तिसूत्रे
सामादिक वाह्याभ्यन्तनी तवणियमान है गौतम ! 'जावल
अणवोऽपि 'तुल्लावि' तुल्या अपि सन्ति । हे भगवान् ! किं कारणमत्र यत् चन्द्रसूर्याणामधस्तनव्यवस्थिताः, समश्रेणि व्यवस्थिताः उपरिव्यस्थितास्त्रिविधा अपि तारारूपविमानाधिष्ठातारो देवाः अणवोऽपि युत्यादिना लघवोऽपि तुल्या अपि समान युत्यादिमन्तः ? इति कथयतु इति गौतमेन प्रश्ने कृते भगवान् गौतमाय अणुत्वतुल्यत्वविषयकं कारणं प्रदर्शयति-'ता जह-जह' इत्यादि 'ता' तावत् हे गौतम ! 'जहा-जहाणं' यथा यथा खल 'देवाणं' तेषां देवानां तवणियमवंभचेराई तपोनियमब्रह्मचर्याभिप्राग्भवे तपः पष्ठाटमादिकं वाह्याभ्यन्तरमेदभिन्नं द्वादशविधं वा नियमः-अभिग्रहादिरूपः, ब्रह्मचर्यम् अनन्मत्यागः, देशतः सर्वनोवा 'उस्सियाई' उच्छूितानि उत्कटानि उपलक्षणात् अनुत्कटानि वा येषां यादृशानि चारितानि आचरितानि पालितानि त्रिकरणत्रियोगादि प्रकारमाश्रित्य भवन्ति 'तहा तहाणं' तथा तथा तत्तत्प्रकारेण तपोनियमादिपालनानुसारेण खल हे गौतम ! 'तेसि देवाणं' तपां देवानाम् ‘एवं भवई' एवम् अनेन प्रकारेण अल्पद्यत्यादिक 'तुल्यद्यत्यादिकं च 'भवः' भवति । तदेवाह-'तं जहा' तद्यथा-'अणुत्तेवा तुल्लत्तेवा' अणुत्वं-वा तुल्यत्वं वेति, अयं भावः-यैः पूर्वभवे तपोनियमब्रह्मचर्याणि पालितानि त्ववच्यमेव तेन कारणेन देवत्वं प्राप्त किन्तु तानि तैश्चन्द्रसूर्यापेक्षया मन्दानि पालितानि ततस्तै तारारूप विमानाधिष्ठातारो देवो भूत्वा चन्द्रसूर्यदेवानां द्युतिविभवाद्यपेक्षया होना जाताः । यैस्तु भावन्तरे तपो नियमनामचर्याणि चन्द्रसूर्याणां प्रायः सदृशान्युत्कटानि पालितानि ततस्ते तारारूप विमानाविष्टातारो भूत्वा चन्द्रसूर्याणां धुतिविभवादिना तुल्या जाताः । उचितमेवैतत् दृश्यन्ते हि मनुष्यलोकेऽपि केचित्पूर्वभवसञ्चित पुण्यप्राग्भारा जना राजत्वं नापि प्राप्तास्तथापि राज्ञा सह तुल्य धूतिविभवा भवन्तीति । 'ता' तस्मात् कारणात् एवं णं एवं खल 'चंदिमसरियाणं देवाणं' चन्द्रसूर्याणां देवानां 'हिडंपि ताराख्वा अणुपि तुल्लावि' अधस्तना अपि तारारूपाः अणवोऽपि तुल्या अपि 'तहेव' तथैव पूर्वोक्त वदेवात्र वाच्यम्, कियत्पर्यन्तमित्याह-'जाव' इत्यादि, 'जाव' यावत् 'उप्पिपि ताराख्वा अणुपि तुल्लावि' उपरितना अपि तारारूपा अणवोऽपि तुल्या अपि । यावत्पदेन 'समंपि ताराख्या अणुपि तुल्लावि' समश्रेणि व्यवस्थिता अपि तारारूपा अणवोऽपि नुन्या अपि सन्ति, इति, संग्राह्यम् ॥सू०२।।
अथ चन्द्रस्य परिवार, मन्दरपर्वतात् लोकान्ताच्च क्रियदन्तरेण ज्योतिश्चक्रं चार चरतानि च प्रदर्शयनि-'ता एगमेगम्स णं' इत्यादि ।
मृलम -- ता गगमेगम्म णं चंदम्स देवस्स केवया गहा परिवारो पण्णत्तो ? केवइया णक्खना परित्रागे पग्णनो ? केवडया तारा परिवारो पण्णत्तो, ? एगमेगस्त णं चंदस्स